SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ ॥२८९॥ महेभ्यानां परस्परं नमस्कारादिनां प्रयाणव्यवहारंच कृत्वा महाकष्टेन पश्चाद्वालिताः। तेऽपि स्नेहेन साश्रुलोचनास्तद्गुणान् प्रथयन्तः 2 पुनः पुनः सिंहावलोकनं कुर्वाणाः पश्चाद् वलिताः श्रेष्ठिनोऽपि स्वेप्सितकार्यसिद्धिर्जाता । हर्षेण रथारुढो मार्गे चलितः । यावत् स्वकीयसार्थेन मिलितस्तावता पञ्चयोजनपरिमितभूमिरुल्लङ्घिता । सार्थेनेत्थं मिलितः--योजनेऽर्धयोजने च स्थाने स्थाने पूर्वसङ्केतिता रथा-ऽश्व-भटो-ष्ट्रा रक्षिताः सन्ति, तत्र तत्र वाहन भटानां विनिमयं कृत्वाऽविच्छिन्नधारया धावन् गच्छति। श्रान्ता वाहन-भटास्तत्रैव तिष्ठन्ति, तत्रस्थाश्चाग्रे सह यान्ति।अनया रीत्या मार्गमतिक्रामति, क्रमेण सार्थं प्राप्तः । ततोऽभयेन सेवकेभ्य आदिष्टम्-खट्वायां-स्थापितं राजानं बन्धनाद् दूरीकुर्वन्तु, महाश्वरथे आरोपयन्तु, बहुलैरश्ववारैः परितो वेष्टयित्वा चाटुवचनानि वदन्तः सूर्यातपत्रैश्चातपं वारयन्तः कुत्राप्यस्खलयन्तो मार्गमतिक्रमयन्तु । यद्यत् समादिशति तत्तत् सविनयं कर्तव्यम् । अहमप्यागच्छामि''। सेवकानां च तथा कुर्वतां दृष्ट्वा ज्ञाताशयेनापि प्रद्योतेन पृष्टम्-'कस्यादेशेन बन्धनान्यन्यथाकृतानि, महारथे च स्थापितः?' | सेवकैरुक्तम्-'अस्मत्स्वाम्यादेशेन' । 'कुत्र युष्माकं स्वामी? | तैरुक्तम्-"स्वामी समागच्छति, इतो नातिदूरे वर्तते। यद्यत् पूज्यपादानां कार्यं भवेत् तस्य नः समाज्ञा दातव्या। एते सर्वेऽपि स्वकीयाः सेवका ज्ञेयाः" ।इत्येवं वदद्भिस्त्वरितगत्या च गच्छद्भिर्दिनावसानं यावद् विंशतियोजनान्यतिक्रान्तानि।अभयोऽप्याग त्या मातृष्वसृपतिं प्रणम्य प्राह-'महाराज! मम बालकस्य प्रणामोऽस्तु । मया बालकेन स्ववचनपालनार्थं कृता एतेऽपराधाः क्षन्तव्याः । यूयं तु मम पूज्याः सेवनार्हाः, युष्माकं यदविनयेऽहं प्रवृत्तस्तन्मया महत्याशातना कृता सा च कनकतुल्येन स्वामिना क्षन्तव्या । तु भवादृशा वृद्धा गभीराश्च ते शिशोरज्ञानविलसितं दृष्ट्वा न कोपं कुर्वन्ति, प्रत्युत हितमेव आचरन्ति । अहं शिशुर्युष्मदने कियन्मात्रः ?। अहं युष्मदादेशकारकोऽस्ति । जगति ॥२८९॥ For Personal & Private Use Only ww.iainelibrary.org Jain Education
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy