SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ २८७ ॥ १पूर्वसङ्केतसङ्केतिताभ्यां द्वाभ्यां द्वारमुद्घाटितम् । सहर्षं सुविनयदर्शनपूर्वकं राजाऽन्तर्नीतः । नीत्वा चोक्तं ताभ्याम्-‘आगम्यतां स्वामिन् ! आगम्यताम् । प्राणनाथ ! अद्य सर्वेऽपि मनोरथाः फलिताः । अद्य गङ्गा स्वयं गृहमागता । अद्य मुक्ताफलैर्मेघवृष्टिः संजाता यो युष्माकं समागमः संजातः । इति शिष्टवचनैः सन्तर्प्य हस्तं गृहीत्वा बहुमानपूर्वकं चित्रशालायां नीत्वा सामान्यपल्यङ्के स्थापितः । पश्चात् ताभ्यामुभाभ्यां हलफलायमानाभ्यां गृहशालान्तर्गत्वा सङ्केतः श्रेष्ठिनो ज्ञापितो यत्- 'कार्यं निष्पन्नम्' । इति ज्ञापयित्वा चित्रशालायां पुनर्गत्वा खान-पान - ताम्बूलपत्राणि अग्रे ढौकयित्वा क्षणं वार्तां कृत्वा पुनर्गृहान्तर्यातः पुनः किमप्यद्भुतं वस्तुलात्वाऽऽगत्य वार्तां हास्यादिकं च कुरुतः। राजा तु तयोरत्यादरं पश्यन् रागान्धो जातः, नापरं किमपि विमृशति । एवं शिष्टाचार- हर्षोल्लापं कुर्वत्योर्घटिकामात्रे जाते ते पूर्व सङ्केतिताः पुरुषाः परितः समुत्थिताः भो ! भो ! गृहस्वामीन्यौ गृहान्तः कोऽस्ति ? केन सह कर्ता हसनं कुरुतः ? श्रेष्ठिगमनमात्रेण किं मण्डितम् ?' इत्येवं वदन्तः परितो धाविताः । तत्र च तं दृष्ट्वा वेष्टित्वा 'भो दुष्ट ! कस्त्वं मरणप्रियोऽस्मत्स्वामिमन्दिरे हृष्टो भूत्वाऽऽगतोऽसि ? अधुना तव काऽवस्था ?' बध्नीत बध्नीतेमम्' एवं तेषां वचांसि श्रुत्वा राजा तु दिग्मूढो जातः, न किमप्युत्तरं दातुं शक्नोति ततस्तैः सेवकैः खट्वया सह बद्ध्वा कर्मकरैश्चोत्पाट्य | गृहाद् बहिर्निष्काशितः । रथ्यामुखं यावद् नीतस्तावता तु श्रेष्ठी महेभ्यैः परिवृतः, सहस्त्रशो नागरिकैः परिवेष्टितोऽग्रतः पञ्चशब्दवादित्राणि वादयन्, बन्दिजनैबीरुदानि पठ्यमानो, गायकजनैस्तारस्वरैर्गीयमानस्तत्रागतः । रथ्यामुखे श्रेष्ठिनं दृष्ट्वा राजा १ विम्रष्टुं लग्नः - किमिदम् ? कोऽयमवसरः ?, । इत्येवं विमर्शनं कुर्वतस्तद्वचनं स्मृतिपथमागतम्। 'इदम् अभयस्य तु विलसितं न हि भविष्यति ?' इति विमृशता पुनः पुनः श्रेष्ठिनं समालोक्य निर्णीतं राज्ञा-' इयं तु अभयकृतप्रतिज्ञापालनक्रिया ! अहो अस्य Jain Education International For Personal & Private Use Only अष्टमः पल्लवः | ॥ २८७ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy