SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् अष्टमः पल्लव: ॥२८॥ तु दूरतरमेव । अद्य यावद् गृहद्वारं मुक्त्वा बहिः पादो न धृतः। रथादुत्तीर्य गृहं प्रविष्टे स्वः, तत् यदाऽनो-दकसम्बन्धे पूर्णे जाते स्वामी स्वगृहगमनायोद्यमं करिष्यति तदाऽऽवयोरपि निर्गमन भविष्यति। किञ्च, अस्माकं गृहे कुलवृद्धा एका धर्मैकरता जरत्यस्ति, सा तु क्षणमात्रमावयोः पार्थं न मुञ्चति, प्रतिक्षणं च धर्मानुगा शिक्षां ददाति । कैरपि शुभशकुनैः प्रेरिता यूयमागताः , यतः साऽद्य स्वामिना कस्मिन्नप्यतिपरिचितगृहे लोकाचारार्थं प्रेषिताऽस्ति, तद् आवयोरियति मुत्कलेन हृदयेन वार्ता जाता, चेद् गृहे भवेत्तदा | वार्ता कुतो भवेत् ? । ईदृश्यां गृहस्थितौ निवसावः । एवमेकदा दैवयोगेन मध्याहे विजने पाश्चात्यगृहगवाक्षे इतस्ततः परिभ्रमणं कुर्वत्यौ आगते, सा तु गृहकार्यव्यग्रा गृहकार्यं करोति । अस्मिन्नवसरे महाराजस्याश्ववारिका निर्गता । तदा च तूर्याणां शब्दं श्रुत्वा तद्दर्शनेच्छया गवाक्षद्वारमुद्घाट्य पटमपसार्य द्रष्टुं प्रवृत्ते चेत् सा भवति सदा द्रष्टुं न ददाति परं विजनत्वात् स्वेच्छया द्रष्टुं प्रवृत्ते। अस्मिन्नवसरे हस्तिस्कन्धाधिरूढो महीपतिर्गवाक्षसमीपं निर्गतस्तदा आवयो राज्ञश्च दृष्टिमेलापको जातः । तदा च केनापि पूर्वकृतकर्मणामुदयेन कोऽप्यनिर्वचनीयो यो रागोदयो जातस्तं स्वचित्तं जानाति ज्ञान्येव वा जानाति। राज्ञापि तादृश्येवाऽनिमेषा दृष्टिरावयोरुपरिदृष्टिपथं यावद्रक्षिता, पश्चात्तु मार्गान्तरत्वेन अक्ष्णोरदृश्यतां प्राप्ते । ततस्तद्विरहेण यदुःखमुत्पन्नं तद्द्वक्तुमपि न शक्यते । को जानाति कस्मिन् जन्मनि दृढतररागनिबद्धं कर्म इह जन्मन्युदितं ?, यत् क्षणमपि हृदयान्नोत्तरति । पुनर्द्वितीयदिनेऽपि दर्शनोत्सवो जातस्तदा तुपयसि सितोपलायाः क्षेपेणेव अतिदर्शनसुखमनुभूतम्। पुनः पूर्ववत् तद्वियोगे दुष्टव्रणे क्षारक्षेपादधिकतरं दुःखं समुत्पन्नम् । तद् विदितचौरमणमातृवत् कस्याग्रे कथ्यते ? । इत्येवं तद्दिनतो नित्यं सर्षपतुल्यं सुखं, १. गृहदेहलीम्। ॥२८०॥ For Personal Private Use Only Jan Education tematang www.ainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy