SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् अष्टमः पल्लवः ॥२७९॥ त्यक्त्वा ध्येयप्रियो योगीव सर्वत उदासी तिष्ठति, युवामेव ध्यायति, पुरः पृष्ठे उर्ध्वम् अधः उभयपार्श्वयोश्च सर्वत्र युवामेव पश्यति, नान्यत् किमपि । एवं तस्य दुःखार्दितस्य विच्छायवदनादिकं दृष्ट्वा मया आग्रहेण पृष्टम्, यतोऽहं तस्य परिचारिका हृदयहार्दज्ञायिकाऽस्मि । ततो मदग्रे सर्वं हृद्गतं दुःखमावेदितम् । तच्छुत्वाऽहमपि तदुःखसंविभागिनी जाताऽस्मि । ईदृशीमवस्थामनुभवति तत्तु भवत्योर्मनसि न किमपि ? | अहो ! तस्य प्रेमार्द्रत्वम्, अहो ! युवयोहत्कठोरत्वम् ! । यतः षोडशमुकुटबद्धराजाधिराजानां नायको भूत्वा ईदृग्रागरक्तो युवां स्पृहयति अतस्तदुःखमसहमानया मया बुद्धिबलं कृत्वा युष्मत्सन्दर्शनार्थम् एतानि कारणानि सम्मेल्य महायासेन युवयोर्दर्शनं कृतम्। अतो युवां हृदयमातरं कृत्वा मदुक्तं हृदि धारयतम् । 'यो यं स्मरति स तं सुतरां स्मरति' इति सज्जनप्रकृतिघोटके धावति, परमश्ववारो न जानाति दुर्जनप्रकृतिम् । तस्मात् कृपां कृत्वा तस्य मनोरथान् पूरयतम्। तस्य तुमनो-वाक्-काय-धन-जीवितव्याधिकतरे युवाम्। यादृक् तस्य युवयोरुपरि ध्यानैकत्वं तादृक् चेद् ईश्वरोपरि अध्यात्मवासनया ध्यानं भवेत् तदा मुक्तिरपि न दुर्लभा । अतः किं बहुना जल्पितेन?, मदागमनं सफलं कर्तुमर्हतः। __ इति दूत्योक्तं श्रुत्वा ते द्वे अपि दीर्घ निःश्वस्य प्राहतुः-"भगिनि ! किं क्रियते?, आवयोस्तु 'अहिच्छच्छन्दरी' न्यायेन | महद्दुःखमापतितम् । यत आवाम् इभ्यवरगृहे जाते, महेभ्य गृहे च परिणीते । पुराकयाऽप्यस्य कुले ईदृशं कार्यं स्वप्नेऽपि न कृतम् । आवाभ्यां च अद्य यावत् प्राणनाथं विना न कोऽपि पुरुषो दृष्टः, केनापि सह वचनालापमात्रमपि नाभूत्। आवयोर्धवस्तु धर्म-नीतिमार्गेभ्योऽन्यत् किमपि न वेत्ति। अस्मद्गृहे दासी-दासादिः कोऽपि धर्म-नीतिविरुद्धं जल्पितुमपि न शक्नोति, करणं For Personal & Private Use Only sain Education international Jww.sainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy