SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् ॥२७६॥ इत्युक्त्वा दूती राज्ञः समीपान्निर्गता । नृपोक्तचतुष्पथे गत्वा इतस्ततः सर्वत्रावलोकनं कृतम् । पश्चात् तन्निवासिजनानां पृष्टम्-- 'कस्येयं वातायनावलिः?, कोऽत्र निवसति ? तैरुक्तम्--अस्य महावासस्य प्रमुखं तु प्रतीच्याम् अमुकपाटके वर्तते, तत्र तु अष्टमः देशान्तरीया निवसन्ति। तत्रैको दाता भोक्ता परोपकारनिरतः श्रेष्ठी षण्मासादर्वाग् आगतोऽस्ति। किं वर्ण्यते तस्य सौजन्यम् ?।|| पल्लवः तस्य बहुतरः परिकरोऽस्ति, तन्मध्यात् तदाज्ञया कोऽपि स्थितो भविष्यति, परं विशदं न ज्ञायते । एतानि वातायनावलीनां द्वाराणि तु प्रायेण स्थगितान्येव लक्ष्यन्ते, कोऽपि कदापि नात्र तिष्ठति । इति श्रुत्वा दूतिक्का चिन्तयितुं लग्ना--'तादृशी शुद्धिस्तु न लब्धा, चेद् गृहमुख्यद्वारे गम्यते तदा विदितं भविष्यति' । इति ध्यात्वा पुनः परावृत्य शनैः शनैः शुद्धिं कुर्वती तद्गृहद्वारं गता। तत्र तु राजद्वारमिव घनैः पुरजनैः सेवकैश्च रुद्धं दृष्ट्वा प्रातिवेश्मिकेगृहे किञ्चिद् उपलक्षणं निष्काश्य तेन सह वार्ता कुर्वत्त्या पृष्टम्'भो ! अत्र महावासे को वसति ? | तेनोक्तम्-'दूरदेशान्तरादागतः श्रेष्ठी परिवसति, परं सर्वगुणैः सम्पन्नः श्रेष्ठिशिरोमणिः परोपकाररसिक ईदृशो न कोऽपि दृष्टिपथमागतोऽभूत् । पुनर्दूत्या पृष्टम्-'अस्यान्तः पुरमस्ति नवा?' | तेनोक्तम्-'अस्ति, परं न कमपि प्रवेष्टुं ददाति। अहं तु श्रेष्ठिनः, पार्श्वे शतशो यातः, परं नान्तः-पुरम्। तस्य देशस्येदृश्येव स्थितिः । महद्भिरुपलक्षणैर्महत्या च प्रीत्या स्त्रीजनः कदापि प्रवेशं प्राप्नोति, पुरुषस्तु नैव । अस्य श्रेष्ठिनोऽत्र निवसतः किञ्चिदधिकषण्मासा जाताः, परं मम जाययापि एक-द्विवारमेव प्रवेशः प्राप्तोऽस्ति' । एतत्सर्वव्यतिकरं प्राप्य दूतिकयापि राजानं गत्वा निवेदितम्-'स्वामिन् ! महाकष्टसाध्यं कार्यम्, तत्रापि कार्यभवने भजना ज्ञायते। भवदीयादेशो मया पणीकृतः, अतोऽहं यावद्भविष्यति तावत् करिष्यामि, ॥२७६॥ | पश्चात्तु भवदीयभाग्यबलम्!' ।राज्ञोक्तम्-'मदीयं भाग्यमस्त्येव, यतस्तयोः सरागदृष्ट्यनुमानेन ज्ञायते, अतस्त्वमुद्यमं कुरु,सफलो Jan Education international For Personal Private Use Only
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy