SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् | अष्टमः पल्लवः ॥ २७२॥ न चलति, तदा स्वगृहात् सेवकैः खट्वा आनायिता । ततो गृहीत्वा खट्वायां संस्थाप्य बन्धनैश्च बद्ध्वा सेवकाः खट्वामुत्पाट्य गृहमानेतुं लग्नास्तदा खट्वायां स्थितः पूर्वशिक्षितं यत् तत् प्रजल्पति। तद्दृष्ट्वा लोका वदन्ति-' अहो ! ईदृशगुणवतः श्रेष्ठिनोऽपि महदुःखं दृश्यते। असारे संसारे कोऽपि पूर्णसुखेन सुखितो न भवति । कस्य किमपि दुःखं भवत्येव' । ईदृशेन कैतवेन गृहे नीतः। जना विसर्जिताः । सर्वेऽपि श्रेष्ठिनश्चिन्तां कुर्वन्तो गृहं गताः । एवम् एकदिनान्तरे कदापि दिनद्वयान्तरे करोति , पुनः श्रेष्ठी पूर्ववत् क्रियां कृत्वा गृहे नयति, एवं प्रतिदिनं कुर्वन् प्रतिचतुष्पथं प्रतित्रिकं प्रतिचतुष्कं प्रतिपाटकं यावत् प्रतिगृहं प्रतिगोपुरं प्रत्युपवनं प्रतिवाटिकं सर्वत्र विदितो जातः । यत्र यत्र गच्छति तत्र तत्र लोकास्तं दृष्ट्वा परस्परं कर्मणां निन्दापूर्वकं श्रेष्ठिनः स्तुतिं कुर्वन्ति"अहो ! विचित्रा कर्मणां गतिः ! ईदृशः सर्वत्र सर्वरीत्या सुखितोऽपि श्रेष्ठी यदुःखमनुभवति तदुःखं शत्रोरपि माऽस्तु । धनधान्यादिसर्वसुखैः पूर्णोऽपि भ्रातृदुःखेन पिडितो न गणयति रात्रिं, न गणयति दिवसं, न गणयति आतपं, न गणयति शीतं, न च गणयति खानपान-स्वपनादिसुखम् । भ्रातृ दुःखेनदुःखित एकाक्येव सामान्यजनवत् प्रत्यटव्यां परिभ्रमति। सेवकाः कुत्रचित्, स्वयं कुत्रचिद्दासजनाः कुत्रचिद्ग्रहगृहीता इव परिभ्राम्यन्ति। दैवीं गतिं स्फोटयितुंन कोऽपि समर्थः । एवं सर्वत्र विख्यातिर्जाता। पूर्व तु यदा निर्गतोऽभूत्, श्रेष्ठी च तच्छुद्ध्यर्थं पृष्ठतो धावितोऽभूत् तदा शतसहस्रमाना जना गृहानयनं यावत् पृष्ठतो लग्ना आगता अभूवन् । पश्चात्तु बहुदिनेषु जातेषु न केऽप्यागच्छन्ति, गृहस्थिता एव श्रेष्ठिनो दुःखस्य तप्तिं कुर्वन्ति । यदि कोऽपि अविदितवार्तः किमिदम्?, इति पृच्छति तदा पुरजना उत्तरं ददाति-'भ्रातः ! कर्मणां गतिरीदृशी । पश्चात् श्रेष्ठिगुणवर्णनपूर्वकं सर्वव्यतिकरं ज्ञापयन्ति । अत्र किमाश्चर्यम् ?, नित्यमीदृशीं कर्मगतिमनुभवति श्रेष्ठी' । श्रेष्ठी रोगी च प्रवाहपतितत्वान्न कोऽपि ||२७२॥ For Personal Private Use Only in Education in www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy