SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् ॥ १९ ॥ तिष्ठन्ति न किमपि जल्पन्ति केषाञ्चित् पुनः स्तोकं दत्त्वा पूर्णं वहिकायां लिखति। एवं बहुतरे काले गते सर्वेऽपि राजकीयास्तस्य शत्रवो जाताः । एकदा पुना राज्ञोऽधिकारिणामश्वचारिकां दृष्ट्वा भाण्डागारिकश्चिन्तयति अहमपि राज्याधिकारी, अतोऽहमप्यश्चचारिकां कृत्वा महत्या विभूत्या चतुष्पथादौ व्रजामि । इति ध्यात्वाऽश्वचारिकायां सुखासनाऽधिरूढो महत्या विभूत्या ब्रजति । अथ | तस्याऽश्वचारिकां दृष्ट्वा परं खेदिताः सर्वे राजकीयाः क्रुद्धाः । अवसरं लब्ध्वा राज्ञोऽग्रे कथितम् - युष्मदीयो द्रव्यं स्वेच्छया व्ययति । तत आहूतः कथितम्- 'कथममुकस्य द्रव्यं न दत्तम् ? तदा तस्य दूषणानि समुद्घाट्य वक्तुं लग्नः - 'अयं तु बहुतरमत्ति, किमस्य | देयम् ? इत्यादि श्रुत्वाऽहो ! अयं दिष्टो दापयितुं न ददाति, प्रत्युत पैशुन्यं करोतिः, तदाऽन्यस्य तु सुतरां दुःखदायको भविष्यति । एवं राज्ञोक्ते सभ्यैरपि खेदितैस्तथैवोक्तम् । तदा राज्ञा क्रुद्धेन सर्वस्वं गृहीत्वा देशान्निष्काशितः । एवं भो द्विज ! त्वयापि निर्दयनिर्विवेकदूषणसहितेन कष्टतरतपस्यादिकृते, कर्मपरिणामराज्ञा पापानुबन्धि पुण्यवतस्तव मद्रूपस्य द्रव्यस्य रक्षकरूपो भाण्डागारिकः कृतः । अतस्त्वं यदि धनरक्षको भूत्वा दानभोगादिना द्रव्यव्ययं करोषि तदाऽहं | कर्मपरिणामराजा च कुप्यावः । अतस्त्वं द्रव्यरक्षको मम किंकरोऽसि । श्रेष्ठिनस्तुलना त्वया कथं भवति ? इति लक्ष्म्योक्तं श्रुत्वा | द्विजः प्राह- 'हुं, ज्ञातं मया तव स्थिरीकरणहार्दम्, यदहं पापानुबन्धिपुण्यस्यापि स्वाम्यस्मि तत्पुण्यं यावन्न व्येति तावत्तु त्वं मे गृहेऽसि तदा का चिन्ता ? अद्यैव प्रभाते दानभोगाद्यवच्छिन्नं प्रवर्तयित्वाऽहमपि त्वां चेटीरूपां करिष्यामि' । लक्ष्म्योक्तम्- 'पश्य तव मुखम् । भारवाहक - स्योत्पाटनार्थ दत्ता धनग्रन्थी किं भारवाहकस्यापि जाता ? भो मूर्खराट् ! पूर्वजन्मकृतशुद्धधर्मेणाऽस्म Jain Education International For Personal & Private Use Only प्रथमः पल्लवः ॥१९॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy