SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् अष्टमः पल्लवः ॥२७०॥ चतुर्घटिकायां जातायां हस्ते आगन्तव्यम्। हस्तागमनानन्तरं पुनर्जष्ट्वा गन्तव्यम्। लोकानामग्रे वक्तव्यम्-'अहं प्रद्योतो नराधिपः, मम ग्रहणाय अभय आगच्छति तं वारयन्तु। इत्युक्त्वा धूल्याधुत्थापनं कर्तव्यम् । पश्चादहं त्वां बलाद् गृहीत्वा खटूवायां बध्वा गृहे नेष्यामि तदा त्वया येषां तेषां लोकानां सुभटानां च पुरत एवं वक्तव्यम्-'भो भो लोका ! भोः सुभटा ! मां प्रद्योतराजं बध्ध्वाऽतो गृहीत्वा च अभयो याति, अतो यूयं किं न मोचयथ?' । इत्येवं खट्वाया स्थितेन पुनः पुनः प्रलपनं कर्तव्यम् । अन्तराऽन्तरा किमपि यद्वा तद्वा प्रलपनमपि कृत्वा पुनरहं प्रद्योतनराधिप इत्यादि जल्पनं कर्तव्यम् । एवं प्रत्यहं क्रिया कर्तव्या। नित्यं खटूवायां बध्ध्वा गृहे नेष्यामि । पश्चाद् गृहमध्ये आगत्य सुखेन स्थेयं, यथेच्छया भोजनादिकं कर्तव्यम्" इति शिक्षयित्वा रक्षितः।। प्रभाते संजाते स तथा कर्तुं गृहाद् नष्ट्वा चतुष्पथ भ्राम्यति, पूर्वशिक्षितं च वक्ति । लोको ग्रथिलक्रियां दृष्ट्वा हास्यं करोति। 1 शतसहस्रमितानि जन-बालवृन्दानि पृष्ठे लग्नानि परिभ्राम्यन्ति। यदि कोऽपि पृच्छति कस्त्वम् ?' तदा वक्ति-'अहं प्रद्योतनामा नराधिपः, समस्त्तदेश-ग्राम-नगराणामहमधिपः, एते सर्वेऽपि मम सेवकाः' ! इत्येवं यत्तत् प्रलपति । लोकैर्निर्धारितम्-'नूनं वातुलोऽयम्, हृत्कमले प्राणाभिधानवायुविकृतिर्जाता दृश्यते, तेनायं विकलात्मा यत्तत् प्रलपति' । एवं त्रि-चतुष्पञ्चघटिकानन्तरं श्रेष्ठी सेवकैः सह पादविहारेण धावन् चतुष्पथे समागतः । निजनिजहृट्टस्थिता लोकास्तादृशं दृष्ट्वा विस्मितमनसः साशकं समुत्थाय श्रेष्ठीसमीपं गत्वा नत्वा च विज्ञप्तिं कर्तुं लग्नाः-स्वामिन ! भवादृशानां महेभ्यवराणाम् आतपसमये पादविहारेण किमागमनप्रयोजनम् ? । किमपि त्वरितप्रयोजनं भवति चेद् एते सेवका आदिश्यन्ताम् । तेषां वक्तुमयोग्यंचेद् अस्माकं + समादिश्यताम् । एते सर्वेऽपि नगरवासिनो जना भवदीयगुणैः क्रीता दासाः स्मः । भवदीयादेशमात्रेण भवदुक्तकार्यकरणाय मनो ॥२७॥ For Personal & Private Use Only Jain Education intomational Alww.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy