SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य अष्टमः चरित्रम् पल्लवः ॥२६९॥ चण्डप्रतापो नाम्ना चण्डप्रद्योतो वासव इव राज्यम् अतिशुभनीत्या करोति । तस्यां पुर्यां कस्यापि कर्मोदयेन रोगादिकं | विनाऽन्योपद्रवस्य नामापि न ज्ञायते । यदि वा आश्चर्यं द्रष्टुकामाश्चेत् तदा उज्जयिन्यां गन्तव्यम्, यस्या दर्शनेन पुरा दृष्टानि सर्वाणि माणिक्याने काचवद् भास्यन्ति' । इति तदुक्तं श्रुत्वा अन्यदेशं गन्तुकामा अपि अत्रागता वयम् । परं यादृशं कर्णे : श्रुतं तादृशमेव दृष्टम् । अत्युग्रपुण्यवतां न्यायैकदृष्टीनां भवतां दर्शनं संजातम् । पावनीभूते अद्याक्षिणी । पुण्यवता दर्शनं महते गुणाय भवति । इत्युक्त्वा विरते श्रेष्ठिनि प्रद्योतः स्वप्रशंसया प्रस्फुलितः । 'भोः श्रेष्ठिन् ! भवादृशानामागमने वयं प्रसन्नाः स्मः । सुखेनात्र स्थातव्यम् , यथेच्छया व्यापारः कर्तव्यः । युष्माकं कार्यं चेद् भवेत् तदा सुखेनात्रागत्य निवेदनीयम्' । इत्युक्त्वा प्रवरवस्त्राणि बीटकानि च दत्त्वा शुल्काधिकारिणामादिष्टम्-'अस्य श्रेष्ठिनोऽध शुल्कं ग्राह्यम्, नाधिकम्' इत्युक्त्वा विसृष्टः । अभयेनापि राजमार्गे अनेकगवाक्ष-द्वारपुतं नातिव्यक्तं नातिगुप्तम् ईदृशं रम्यं गृहं राजामंदिरसदृशं भाटकेन गृहीत्वा तत्र निवासः कृतः । 'अभयचन्द्रश्रेष्ठी' इति नाम प्रख्यापितम्। 'एकं महास्थानं, तत्र स्थितो वाणिज्यं करोति । निजचातुर्यवार्तया पुरजनान् रञ्जयति। गृहे गृहे जनास्तस्य गुणवर्णनं कुर्वन्ति-'कोऽपि अदृष्टपूर्वोऽयं सज्जनशिरोमणिः श्रेष्ठी आगतः, धन्यास्ते देशा यत्रेदृशाः सज्जनाः परि वसन्ति' । गृहमध्यद्वारे द्वारपालका नित्यं तिष्ठन्ति, न कस्यापि मध्ये प्रवेष्टुं ददति । कथयन्ति यद्-अस्माकं देशे कुले चेदृशी स्थितिः' । अथ प्रद्योतानुकारिपुरुषः शिक्षापितः-"त्वमद्य नंष्ट्वा चतुष्पथादौ गच्छ। मार्गे यद्वा तद्वा प्रलपनं कुरु, ग्रथिलक्रियां कुर्वन् इतस्ततः परिभ्रम । पश्चादहं तव ग्रहणार्थमागमिष्यामि तदा त्वया वेगेन नंष्ट्वा दूरतो धावनं कर्तव्यम्। द्वि-त्रि १. भान्ति प्र०।२. प्रस्फुलीभूतः प्र०।३. भविष्यति प्र०।४. विसर्जितः प्र०। ५ एका महत्यासथानसभा। ॥२६९॥ For Personal Private Use Only www.ainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy