________________
श्रीधन्य
अष्टमः
चरित्रम्
पल्लवः
|२६८॥
देशान्तरीयप्रवरनेपथ्यभूषितस्तिष्ठति । अग्रेऽनेके सुभटा धावन्ति, पृष्ठतश्च क्रयाणकादिभृतशकटोष्ट्रादीनि सुभटैः परिवृतानी चलन्ति। इत्येवम् अविच्छिन्नप्रयाणकैरवन्तीं प्राप्तः । भव्यं प्राभृतं लात्वा अनेकैर्देशान्तरीयवेषधरैधरैः सुभटैः परिकरितो राजसभायां गतः । उपायनमग्रे धृत्वा राजानं प्रणम्य यथास्थाने स्थितः । भूपोऽपि अद्भुतमुपायनं दृष्ट्वा प्रसन्नो भूत्वा सादरं तं प्रत्युवाच-'भो श्रेष्ठिन् ! कस्माद् देशाद् आगतो भवान् । तदा श्रेष्ठी करौ कुड्मलीकृत्य उवाच-"स्वामिन् ! अतिदूरादागताः। यत्र रामचन्द्रेण समुद्रोल्लङ्घनाय सेतुर्बद्धोऽस्ति तत्र पृथ्वी भूषणं नाम नगरम् । तत्राऽरिमर्दनो नाम राजा प्रबलप्रतापऽन्वितो राज्यं करोति । तन्नगरवास्तव्या वयम्। तस्मिन् पुरे प्रवहणपथेन अनेकजातीयानी अनेकगुणकारकाणि क्रयाणकानि वस्त्र-पात्रादीनि चागच्छन्ति। अथाऽन्यदा विविधदेशान्तराणां वार्तां श्रुत्वा तद्दर्शनोक्तण्ठा संजाता । चिन्तितं च मनसा - 'यदि प्रचुरतरक्रयाणकानि लात्वा देशान्तरेषु यामि तदा महान् लाभो भावी, विविधदेशदर्शनं च भविष्यति। शास्त्रेऽप्युक्तम्--
"देशाटनं पण्डितमित्रता च, वाराङ्गना राजसभाप्रवेशः।
अनेकशास्त्रार्थविलोकनं, च चातुर्यमलानि भवन्ति पञ्च" || इति पञ्च चातुर्यमूलान्युक्तानि । अतो देशान्तरगमने कार्यद्वयं भवति, । इति संप्रधार्य क्रयाणकभृतशकटादीनि लात्वा नगरान्निर्गता वयम्। वर्षद्वयं यावद्मार्गे गच्छन्तोऽनेकपुर-नगरो-पवन पर्वतादीनि नवनवाचार-नेपथ्य-तीर्थादीनि च पश्यन्तो मनसि प्रसत्तिं प्राप्नुमः । षण्मासात् पूर्वं भवदीयराज्यवर्णनं कृतं केनापि पथिकेन यद्-'वर्तमानसमये यादृशी उज्जयिनीपुर्याः | शोभाऽस्ति तादृशी न कुत्राप्यस्ति. साक्षाद् अमरपुरीव भाति । यत्र च अखण्डशासनः षोडशराजाधिराजानामधिपः श्रीमान;
॥२६८॥
in Education in
For Personal & Private Use Only
www.jainelibrary.org