________________
श्रीधन्यचरित्रम्
॥ २६५॥
Jain Education Inte
धूर्त कृतकपटकुयुक्तिकारायां पतित आत्मीयपटुप्रतिभाशालिन्या बुद्धया मोचितः । तथा खल्वनेन आलानमुन्मूल्य निर्गतं मम सिञ्चानककरिवरं मदोत्कटत्वेन नगरं ध्वंसमानं गजदमनशिक्षाकुशलत्वेन स्वायतीकृत्य आलाने बद्ध्वा सर्वजनानामुपकारः कृतः । गुणनिधेरस्य कियतां गुणानां वर्णनं करोमि ?, रूप-सौभाग्य- विज्ञान-विनयचातुर्याद्यनेकगुणानामाकरोऽयमेवास्ति । तथा निष्कारणोपकारं नैमित्तिकवचनं च श्रुत्वा कुसुमश्रेष्ठिना, धूर्तवचनकारागारमोचनं स्मरता गोभद्रेण, तथाऽनेकोपकारगुणस्मरता मयाऽपि च प्रीतिवल्लिवृद्ध्यर्थं पुत्री दत्ता । भो वत्स ! अस्य गुणांस्त्वं तदा ज्ञास्यसि यदाऽनेन सार्द्धं संवासपरिचयो भविष्यति' । इत्येयं पितुर्मुखाद् धन्यगुणश्लाघां श्रुत्वा गुणानुरागिणां धुर्योऽभयस्ततः प्रभृति प्रमोदेन गुणहेतोर्धन्यस्योपरि गाढानुरागी जातः ।
अथ द्वितीयदिनेsभयः स्वयम् अत्युग्रं प्रेम दधानो भावुकसम्बन्धत्वाद् धन्यगृहं गतः । धन्योऽपि अभयागमनं श्रुत्वा सहसा समुत्थाय कियतीं भूमिं सम्मुखमागतः । अभयो वाहनादुत्तीर्णः । गाढालिङ्गनपूर्वकं द्वाभयां सहर्षं जोत्कारप्रणमनं कृतम् । ततो गृहप्रवेशनार्थं 'चलताऽग्रतो यूयं यूयम्, इति शिष्टाचार- बहुमानपूर्वकं गृहे नीत्वा भव्यासने स्थापयित्वा इति वक्तुं लग्नः-'अद्य | सेवकोपरि महती कृपा कृता । अद्यास्माकं ग्रहेऽनभ्रवृष्टिः संजाता । प्रमादवतो गृहे गङ्गा स्वयमेवागता । पवित्रीकृतं मम गृहं निजागमनेन । धन्योऽद्य मम दिवसो यद् भवत्पादानां दर्शनं जातम् परं भवता इयान् श्रमः किमर्थं कृतः ? अहं तु तव सेवकोऽस्मि. | निर्देशकारी अस्मि भवता निर्देशमात्रः कृपोऽभविष्यत् तदाऽहं भवतामादेशं शिरसि धृत्वा भवच्चरणाग्रे किं नागतोऽभविष्यम्!'। इत्येवं विज्ञप्तिं श्रुत्वाऽभयो धन्यस्य हस्तमाकृष्य समासने निवेश्येति वक्तुं लग्नः - 'भो इभ्यवर श्रेष्ठिन् ! एवं मा वद । यद्
For Personal & Private Use Only
अष्टमः
पल्लवः
॥२६५॥
www.jainelibrary.org