________________
श्रीधन्य
चरित्रम्
॥ २६१ ॥
Jain Education International
कृत्वा भवता गीतगान-वादित्रादिपूर्वं वर्द्धाप्यते तदा शान्तिर्भविष्यति' । इत्युक्ते राज्ञा च तथा कृते शुद्धतन्त्रप्रयोगेण अग्निः शमितः । अग्निभयं निवृत्तम् । प्रद्योतस्तत् प्रत्यक्षं दृष्ट्वा पुनस्तुष्टो वरं दातुम्, अभयेन पूर्ववत् स वरो न्यासीकृतः ।
अथान्यदा अवन्त्याम् अशिवं समुत्पन्नम् । रोग-शोक-भूताद्यनेकोपद्रवाः समुत्पन्नाः । तेन नागरिका बहुतरपीडया पीडयन्ते, अनेके जनाः श्मशानगृहं प्रयान्ति । समस्तपौरजनान् अतिदुःखैः पराभूतान् दृष्ट्वा पुनरभयाय राज्ञा पृष्टम् -'भोः सर्वविद्याकलारत्नाकर ! एते महाऽशिवोपद्रवोपद्रुताः कोऽपि तन्निवारणोपायोऽस्ति ?' | अभयेनोक्तम्- 'अस्ति, तथाहि सर्वाः कृतसमस्तश्रृङ्गारा राज्ञ्य आस्थानसद्मनि आगच्छन्तु । तत्र दृष्ट्या या 'देवं जयति तया देव्या बलिविधानं कृत्वा सर्वेषु गोपुरेषु बलिः क्षेप्यः । तदा च अशिवविधातृणां प्रेतादीनां तृप्तेश्चतुर्दिक्षु अशिवं निवर्त्स्यति' । द्वितीयदिने राज्ञा तथा कृते शिवादेव्या स जितः । अथ परमशीलव्रतधारिण्या शिवादेव्या स्नानादिविधिपूर्वकं बलिं निष्पाद्य, शान्तिमन्त्रादिभिश्च मन्त्रयित्वा. नमस्कारव्रजपञ्चरस्तोत्रादिना आत्मरक्षां विधाय, सर्वेषु पुरद्वारेषु बलिरुत्क्षिप्तः । तीर्थजलादिना पुरस्य परितः शान्तिजलधारा दत्ता । एवं सर्वान् क्षुद्रदेवान् सन्तर्प्य गृहमागता । सद्योऽशिवं च रोगादि निवृत्तम्। अथ प्रद्योतस्तत् तथाविधं निरुपद्रवं दृष्ट्वा पुनः प्रसन्नीभूय अभयकुमाराय चतुर्थं वरमदात् । ततोऽभयो राजानमाह-'राजन् ! अद्य चतुरोऽपि मम वरान् ददातु' । राज्ञोक्तम्-‘मार्गय' । तदा बुद्धिकुशलेनाऽभयेनोक्तं यद् अहं शिवाङ्कगोऽनलगिरौ तिष्ठामि, भवांश्च मिण्ठीभूय तिष्ठतु, अग्निभीरुरथदारुकृतचितां च प्रज्वाल्य अन्तः प्रविशामः । एवं मम 'चतुरोऽपि वरान् प्रापयतु' । एवम् अभयोक्तं श्रुत्वा प्रद्योतो विषण्णो वरान् दातुमशक्नुवन् हस्तौ योजयित्वेत्याह-'भो अभय! तव बुद्धयग्रे कस्यापि च चलति हारिता वयं, "जितं त्वया। अतो यद् रोचते तत् कुरु ? । १. भवन्तम् । २. राज्ञ्या । ३. चत्वारोऽपि वराः प्रापिताः ' । ४. जितस्त्वम् ।
For Personal & Private Use Only
अष्टमः
पल्लवः
॥॥ २६१ ॥
ww.jainelibrary.org