SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य अष्टमः चरित्रम् पल्लवः ॥२५७॥ वशमानय' । ततो राजाज्ञया वासवदत्ता पटावृता सुखासने स्थित्वा गता । अथ वत्सराजेन वासवदत्तया च गजसमीपे गत्वा, वीणावादनपूर्वकम् 'उभाभ्यां स्वरमेलनं कृत्वा तथा गीतगानमालापितं यथा गजः स्वयं मदं त्यक्त्वा तयोर्मुखाग्रे शिरो धुन्वन् आगत्य स्थिरो भूत्वा स्थितः । वत्सराजेनापि घटिकाद्वयं प्रबलगीतगानेन तर्पितः सरलतामापन्नः, तदा कुमारः फालां दत्त्वा उपरि चटितः । पश्चात् सुखेन आलानं नीत्वा दृढबन्धनैर्बद्ध्वा भूपोपकण्ठं गत्वा निवेदितम्। राज्ञा च तौ अतीव श्लाघितौ, विसर्जितौ च । पुना राजाऽभयस्य बुद्धिकौशल्यं दृष्ट्वा तुष्टो वदति-हे सुबुद्धिनिघे ! गृहगमनं मुक्त्वा यथोप्सितं वरं वृणु' । तदाऽभयेन पूर्ववत् स | वरो न्यासीकृतः। अथोऽन्यदा 'ऋतुराजागमे मुदा राजा नगरोपवने गान्धर्वगोष्ठिमारेभे । तस्मिन्नवसरे वत्सराजमन्त्री नाम्ना योगन्धरायणो | निजस्वामिनः शुद्धिं लब्ध्वा तत्रागतः । उज्जयिन्यां यत्किञ्चिद्वेषं कृत्वा त्रिपथ-चतुष्पथेषु परिभ्रमन् इति वदति--- . "यदि तां चैव तां चैव, तां चैवायतलोचनाम। न हरामि नृपस्यार्थे नाहंयौगन्धरायणः" ||२|| इत्येवं वदन् नगरे परिभ्रमति, परं भावार्थं न कोऽपि वेत्ति। अथान्यदा राजवाटिकायां निर्गतः प्रद्योतो राजा तच्छुत्वा क्रुद्धः परं भावाऽनभिज्ञत्वात् क्रोधः शमितः । यद्वा तद्वा वेषादिकं दृष्ट्वा चिन्तितम्-'कोऽपि भ्रान्तचित्तो दृश्यते! अतो यत्तत्प्रलपति' अथैकदा प्रद्योतेन चिन्तितम्-'मम पुत्रीं वासवदत्तां पाठयतो वत्सराजस्य प्रभूतवासराः संजाताः ततोऽद्य तस्या गीतविद्याकलां पश्यामि, अनयोरुद्यमः कीदृशः फलीभूतोऽस्ति? | इति ध्यात्वा राज्ञा प्रधानपुरुषमुखेण वत्सराजायादिष्टं यद्-'भवता प्रभाते १. उभयोः। २. वसन्तागमे। ३. निर्गतेन प्रद्योतेन राज्ञा तच्छुत्वा क्रुद्धं परं भावानभिज्ञत्वात् पुनः शमितः । R ॥२५७॥ For Personal Private Use Only Econtema Finelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy