________________
श्रीधन्य
चरित्रम्
॥ २५६ ॥
केनाप्यज्ञातदाम्पत्यौ सुखेन यथेच्छया काम-भोगान् विलसतः । पठन-पाठनकरणं तु बहिर्वृत्त्या अन्तर्वृत्या तु प्रवर्धमानस्नेहौ दम्पती इव सुरसुखोपमं वैषयिकसुरवं भुञ्जाते ।
एवं कियत्यपि गते काले एकदा प्रद्योतभूपतेर्हस्तिरत्नम् अनलगिरिगजो जातमदो महालानमुन्मूल्य समस्ते पुरे महावातात् | सागरे पोतवद् इतस्ततो गृह-हट्टान् ध्वंसयन् भ्रमति । गजेन खेदिता लोकाः स्थाने स्थाने पूत्कुर्वन्ति । त्रिपथ - चतुष्पथ - महापथेषु हस्तिभयाद् न कोऽपि निःसरति, चेत्, कोऽपि अवश्यकार्यार्थी स्वस्वकलां विकलां च कृत्वा श्रान्ताः परं न केनापि हस्ती वशीकृतः । नगरलोकानां महतीं पीडां दृष्ट्वा प्रद्योतेनाऽभयः पृष्टः- 'असौ मद्राज्यजीवनं गजः केनोपायेन वशो भवेत् ?'। इति राज्ञा पृष्टेऽभयोऽवक्- राजन् ! यदि वत्सराजो वीणावादनपूर्वकं मधुरस्वरेण गानं करोति तदाऽयं हस्ती वशमायाति नान्यथा' । तदा प्रद्योतेन वत्सराजमाहूयोक्तम् -'भोः कलानिधे ! एतेषां नगरलोकानामुपरि कृपां कृत्या तथा स्वानुभूतां रागकलां स्फोरय यथाऽयम् अनलगिरिर्वशीभूतः सरलतां विभ्राण आलानबन्धमङ्गीकरोति । त्वां विनाऽपरं न कमपि पश्यामि य इदं गजभयं निवारयेत् अनलगिरिर्वशीभूतः सरलतां बिभ्राण आलानबन्धमङ्गीकरोति । त्वां विनाऽपरं न कमपि पश्यामि य इदं गजभयं निवारयेत् । अतो बहूनां जीवानामभयं दत्त्वा गजम् आलाने नीत्वा स्वकीयं क्षात्रबिरुदं सान्वर्थं कुरु' । ततो वत्सराजेनोक्तम्- 'महाराज ! अयम् | अनलगिरिः अत्युत्कटमदेनापूरित एकाकिगानकरणेन न वशमा याति, अतो यदि वासवदत्ता सुखासने स्थिता मया सह गानं | करोति तदाऽयं गज उभयोः स्वरमिश्रितगम्भीरग्राममूर्च्छनयामूर्च्छितो वशमायाति' । तदा राज्ञोक्तम्- 'तथैव कुरु, परं गजं
Jain Education International
For Personal & Private Use Only
अष्टमः
पल्लवः
॥॥ २५६॥
www.jainelibrary.org