SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् अष्टमः पल्लवः ॥२५३॥ गतिं को जानाति ? । एते भटा मां क्व नेष्यन्ति?, मम तु स्वशस्त्रं स्वोपघाताय जातम् । न जाने किं भविष्यति? | इति चिन्तया दिग्मूढो वक्तुमपि न शक्नोति। एवं स्थाने स्थाने रक्षिते रथे आरोहणापरोहणक्रियया तृतीयदिने उज्जयिनी नीत्वां प्रद्योत्भूपत्यग्रे ढौकितः । प्रद्योतराजः स्वयमुत्थाय सादरं रथादुत्तार्य मिष्टवचनैराश्वस्य हृदयालिङ्गनपूर्वकं मिलित्वा समासने संस्थाप्येति वक्तुं लग्नः 'भो 'वत्सेश! त्वया स्वचिन्ता न कर्तव्या। एतद्गृहं स्वगृहमिव गण्यम्। मया च किञ्चिद्दष्टाभिप्रायेण न आनायितः, यतः पूर्वं हि मया त्वं पुत्रत्वेन स्थापितोऽसि, अद्यापि मम चित्ते तदेवास्ति, अतो विकल्पं त्यक्त्वा सुखेनात्र स्थितिः कर्तव्या । यन्मया येन कारणेन च्छलं कृत्वा त्वमत्राऽऽनायितस्तच्छृणु-मम पुत्री वासवदत्ताऽभिधाऽस्ति । तया च स्वचित्तप्रसत्या अनेकशास्त्रकलाः शिक्षिताः; परम् एकया सङ्गीतशास्त्रकलया न्यूनाऽस्ति। तया च मां प्रत्युक्तम्-'सङ्गीतशास्त्रनिपुणमध्यापकं मां मेलयतु' । इति तदुक्तं श्रुत्वा सभायां समस्तसुधीसभ्यानामग्रे गवेषणार्थं वार्ता कृता तदा ये ये शास्त्रविशारदा अनेकदेशाटनेन चातुर्यचरणास्तैः सर्वैरपि त्वत्प्रशंसा कृता यद्-'अधुना तु उदयनराज एव सङ्गीतशास्त्रेषु रसशास्त्रेषु च एकोऽद्वितीयोऽस्ति, एतत्सदृशो न कोऽप्यस्ति । एतच्छुत्वा मया ध्यातम्-यदि तस्यामन्त्रणार्थं प्रधानपुरुषान् प्रेषयामि तदा सोऽपि स्वराज्यस्थितसुखमग्नो ममादेशं मानयेद् वा न । कः स्वायत्तत्वं मुक्त्वा परतन्त्रत्वे पतति? । न च मम तव विरोधोऽस्ति । मम च त्वया सह युद्धकरणमनहमस्ति, यतः पूर्वं मया त्वं पुत्रत्वेनाङ्गीकृतोऽसि।अथ पुत्रीच्छा तु विफला भवति अतो मया एतच्छलं कृत्वा आनायितः, नान्यत् किमप्यस्ति, अतः सुखेन स्वगृहवद् अत्र स्थित्वा तां पाठयतु भवान् । परन्तु सा जवनिकान्तः स्थित्वा पठिष्यति, यतः सा काणाक्षी अस्ति, १. वत्सस्य-वत्सदेशस्येश!| ||२५३॥ Jain Educa For Personal & Private Use Only Twww.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy