________________
श्रीधन्यचरित्रम्
॥ १७ ॥
Jain Education International
दूरे धृत्वा सर्वं सुस्थं कृत्वा तस्माद् व्याघुट्य वलिता । विप्रेण चिन्तितम्- 'केन कारणेनागता ? श्रेष्ठ्यपि न बोधितः, केवलं पर्यङ्के परिभ्राम्यति । किं वा मां दृष्ट्वा लज्जिता' ? । एवं विचारयति यावत्तावत् तस्याः स्वपर्यङ्कासन्नीभूय गच्छन्त्या द्विजेन वस्त्राञ्चलं गृहीत्वा पुष्टम्-‘का त्वम् ? केन कारणेनाऽऽगता ? किं यथाऽऽगता तथा गच्छसि ? किं वा मद्धेतुको तवान्तरायो जातः' ? । इति द्विजवाक्यानि श्रुत्वा किञ्चित्सरोषं सा प्राह-'भो मूर्खशेखर ! विकलवत् किमसम्बद्धं प्रलपसि ? अस्य पुण्यवतः श्रेष्ठिनो गृहस्य लक्ष्मीरस्मि, श्रेष्ठिनः शुद्धयर्थमागता । अस्योत्तरीयकं धूपघटिकाया ज्वलद् दृष्ट्वाऽहमागत्य पल्लवं विधाप्य यामि । अवोऽत्र तव का तप्तिः' ? द्विजेनोक्तम्- 'मम गृहेऽपि त्वं प्रचुराऽसि, कथं मम सेवां न करोषि ? मम शुद्धिं कदापि न करोषि, केवलमस्यैवोपरि तव का भक्तिः' ? लक्ष्मीराह-'भो निर्गुणशिरोमणे ! पूर्वजन्मनि आगमोक्तपूर्वकं त्रिधा शुद्धया दानपुण्यादिकृतः पुण्यानुबन्धिपुण्यवतोऽस्य श्रेष्ठिनश्चेटीरूपा परिचारिकाऽस्मि, निर्विवेकाऽज्ञानकष्टकृतः पापानुबन्धिपुण्यवतस्तव स्वामिन्यस्मि । त्वं तु मम दासानुदासोऽसि, किङ्करस्योपरि का भक्तिः ? द्विजेनोक्तम्- 'भो लक्ष्मि ! अस्य मम चोपरि इदृशः पङ्क्तिभेदः कथं (रक्षसि) ? अयं तव किं ददाति मया च तव किं चोरितम् ? ईदृशे मनुष्यत्वे समाने तव पङ्क्तिभेदो न घटत्येव । अहं तु त्वां यत्नेन रक्षामि, अयं त्वां यद्वा तद्वा यत्तत्स्थाने व्ययति. तथापि त्वमस्योपरि स्नेहवती दृश्यसे ममोपरि तु पराङ्मुखाऽसि कथं त्वं ब्रूहि' । लक्ष्म्योक्तम्- 'भो अज्ञशिरोमणे पश्चादबुद्धिक ! शुद्ध श्रद्धावताऽनेन सविनयं सदयं सनयं सविवेकं सहर्षं सोल्लासं सरणरणकं 'विषाद्यनुष्ठानरहितमनिदानं श्रीमज्जिनधर्म आराधितस्तेनाऽतुलफललब्धिः । इह भवे पुनर्विशिष्टदान पुण्यादिष्वहर्निश द्रव्यव्ययं
१. त्रिविधमसदनुष्ठानम्-विषं गरमन्योन्यानुष्ठानं च । इहलोकाशंसया कृतं विषानुष्ठानम्, परलोकाशंसया कृतं गरानुष्ठानम्, ओघसंशया लोकसंशया वा लोकसंशया वा कृतमन्योन्यानुष्ठानम् । एतत्त्रिविधमसदनुष्ठानं परिबरणीयम् ।
For Personal & Private Use Only
प्रथमः
पल्लवः
॥ १७ ॥
www.jainelibrary.org