SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् अष्टमः पल्लवः ॥२४९॥ तदा अस्माद् दुःखाद् मुच्यते' । तत् सर्वजनैर्मानितम् । तादृशं आम्नायकृतसंस्कारजनितं विषमिश्रितं शम्बलं निष्पाद्य अग्रतो रक्षितं यत्परीक्षणकुशलोऽपि सविषं ज्ञातुं न शक्नुयात्। यदा लोहजङ्घ आगत्या द्वितीयदिने पुनः प्रस्थितस्तदा तैर्मार्गपाथेयास्ते मोदका दत्ताः । स तान् लात्वा चलितः । अवसरे क्षुधातॊ जातस्तदा एकस्मिन् सरस्तीरे भोक्तुमुपविष्टः । यावता ग्रन्थिं छोटयति तावता शकुनर्निषिद्धः । तेन क्षुधार्तेनापि न जग्धम् । शकुनशास्त्रे कुशलत्वेन ज्ञातम् 'शकुनशास्त्रे निषिद्धं कार्यं न कर्तव्यमेव' । बुभुक्षितश्च अग्रतश्चलितः । कतिचिद् मार्गमुलपय पुनर्भोक्तुं स्थितः । पुनः शकुनर्निषिद्धः । एवं तृतीयवारमपि। ततः पक्षिरुतज्ञेन दूतेन निर्धारितम्-पक्षिरव एतत्कार्यं निषेधयति, पुनः शकुनानि च वारयन्ति अतो मया मार्गे न भोक्तव्यम्, गृहे गत्वैव भोक्तव्यम्, यद् भाव्यं तद् भवतु, । इति निर्धार्य अग्र चलितः बुभुक्षाक्षामकुक्षिरपि साहसमवलम्ब्य महताऽऽयासेन शिथिलीभूताऽङ्गोपाङ्गो निस्तेज आननो वेपुथुवाग नत्वा राज्ञोऽग्रे स्थितः । राजापि तं तथा विधं दृष्ट्वा विस्मयापन्नः पृच्छति-'भो लोहजङ्घ ! किमद्य शिथिलगात्रस्तवं दश्यसे ? किं कापि तव शरीरे रोगार्ति र्जातास्ति? येन इदृशो दश्यसे ? किमस्ति ? सत्यं वद ' । तेनोक्तम्स्वामिन् ! तव प्रसादवतो मम लोहजङ्घस्य न कापिरोगार्तिर्भवति। परमहं क्षुधार्तिपीडितोऽस्मि, तेन ईदृशीं दशांप्राप्तः । राज्ञोक्तम्'मम राज्यं तव पाथेयं किंन मिलितम्! ।तेनोक्तम्-त्वत्प्रसादेन बहुतरं पाथेयमस्ति, परं मया नजग्धम् । राज्ञोक्तम्-'कस्मात् ? | तदा तेन पथो व्यतिकरो निवेदितः । राज्ञोक्तम्-'तत् पाथेयं ममाग्रे आनय' । तेन तत्पाथेयं राज्ञोऽग्रे मुक्तम्। राज्ञापि ते मोदकाः स्वहस्तेन सर्वता निरीक्षिताः परं दूषणं किमपि न ज्ञातम् सुगन्धिराजद्रव्यमिश्रितत्वाद् नासिकायाः १ प्यायनं जातम् । पुनस्तत् १. पोषणं लपुष्टिः । JainEducation For Personal Private Use Only Laww.pinelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy