SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य अष्टमः चरित्रम् पल्लवः ॥२४८॥ अथ अष्टमः पल्लव: अथाष्टमे पूर्वोक्ता चण्डप्रद्योतभूपाद् मुक्तियुक्तिप्रकाशिनी अभयशेषकथा वितन्यते । अथ चण्डप्रद्योतराज्ञो गृहे चत्वारि अनर्घाणि अद्वितीयानि रत्नानि सन्ति। यदुक्तंच-'जातौ जातौ यदुत्कृष्टं तद् त्नमभिधीयते । तत्रैकं तावद् लेखहारी लोहङ्घनामा दूतः १। द्वितीयं शिवादेवी नाम्नी सतीनां प्रथमा-मुख्या अग्रमहिषी २ तृतीयं दिव्योऽग्नि भीरुनामा देवाधिष्ठितो रथः ३। चतुर्थम् अनलनामा गन्धहस्ती ४। एतैः स्फुरत्प्रभावश्चतुर्दन्तैरैरावत इव चतुर्भी रत्नैः कृत्वा सर्वभूभुजामर्थ्यः प्रद्योतो राजाऽधिकतरं द्योतते। तत्र लोहजङ्घनामा दूत एकस्मिन्नपि दिने पञ्चविशतियोजनानि याति । स लोहजङ्घोऽन्यदा राजज्ञाया मुहुर्भृगुपुरं प्रस्थितः, य एकेनैव दिनेन भृगुपुरे गच्छति, पुनर्द्वितीयदिने स्वाम्युक्तं कार्य प्रतिलेखादिकं लात्वा एकेनैव दिनेन उज्जयिनीं याति । तत्रासौ शीघ्रं गतागतै गुपुरीजनान् मार्गस्थितग्रामजनांश्च आहार कर्मकरण-धूमयन्त्रपानाद्यर्थम् उद्वेजयति। तदुक्तवस्त्वानयतां किञ्चिद् विलम्बो भवेद् तदा तान् कुट्टयति । प्रद्योतराज्ञ इष्टत्वाद् न काऽपि तेषां विज्ञप्तिं श्रृणोति । एवं नित्यं गमनागमनै : खेदिता भृगुपुरीजनाश्चिन्तयन्ति -'अयं राज्ञो मान्यत्वाद् न खेद्यते मार्यते च, परम् अस्य नित्यशः पीडा कथं सोढुं शक्यते? । अयं नित्यमागच्छति गच्छति च, अथास्य दुःखस्य उपायः कोऽप्यस्ति?'| इति मन्त्रणां कुर्वतां कुबुद्धिकुशलैरुक्तम्-'भो भो लोका ! एतदुःखं तु शिवस्य ब्रह्मकपालमिव पृष्ठलग्नं न कदापि च्छुट्यते, न कोऽपि चाऽस्य रावं श्रृणोति । तस्माद् अस्य दुःखस्य मोचनोपाय एक एवास्ति, नान्यः कोऽपि' । जनै पृष्टम्-'क उपायः? | तैरुक्तम्-'अस्मै शम्बलं कयापि रीत्या संस्कृतविषमिश्रं प्रभाते दीयते । स तद् लात्वा मार्गे दूरं गत्वा यथावसरे भक्षयिष्यति, जलपानं च कृत्वा अग्रतो गच्छन्नेव मार्गे पतित्वा, मरिष्यति, ॥२४८॥ JainEducationind For Personal Private Use Only wainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy