SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् सप्तमः पल्लवः अवरोधादिषु किमपि अनुचितं च न कृतं मया, येनाहं राज्ञो धर्मस्य च अपराधभाजनं भवामि । केवलम् अस्य नाम्नः कीर्तिर्वर्धिता। कोऽत्र मम दोषो येन वधायादिशति राजा?" इति भट्टोक्तं श्रुत्वा राजप्रमुखाः सर्वेऽपि सभ्याः सविस्मयं हसन्तः प्राहुः-'भो | भट्ट ! त्वया साधु अभ्यधायि । 'कार्पण्यरोगस्य त्वां बिना कोऽपरो भिषग्वरो भवति ?। ईदृशानाम् ईदृशी एव शिक्षा घटते, | परमत्र भट्टस्य न कोऽपि दोषः । राज्ञाऽपि कोपं त्यक्त्वा प्रसत्तिपात्रं भूत्वा बन्दी बन्धनाद् मुक्तः । यथोचितं प्रीतिदानं दत्त्वा विसर्जितः । याचकोऽपि प्राप्तधनशर्माणं धनकर्माणम् एवमन्वशात् 'भोः श्रेष्ठिन् ! पुनरीदृशो भट्ट-भिक्षुकैः सह विरोधो न कार्यः, हृदयं च दयादानादिना कोमलं रक्षणीयम् । कृपणता तु इह परत्र च केवलं दुःखैककारणमस्ति। यत उक्तं च शास्त्रे -- "भोक्तव्यं च प्रदेयं च, कर्तव्यो नैव संग्रहः । कीटिकासञ्चितं धान्यं, तितिरिः पश्य भक्षयेत्" ||१|| एवं शिक्षां दत्त्वा गतः । श्रेष्ठी सलज्जवदनो भूत्वा भूपं नत्वा प्रहृष्टान्तःकरणो बहुजनयुतो गृहं गतः यतो विकटात् सङ्कटाद् मुक्तः को न मोदते? अथ गृहागतेन श्रेष्ठिना राज्ञो वचस्तदुपकारं च स्मृत्वा दुष्टानां शङ्कनीयाय धनसारस्य कनीयसे सुताय सहर्ष सोत्सवपूर्वकं गुलमालिनी स्वकनी परिणायिता, बहु च धन-वस्त्रादिकं दत्तम्। ____ अथ धन्यः कियद्दिनानि तत्र स्थित्वा पुना राजादीन् आपृच्छय षडभिर्भायाभिरावृतः श्रीराग इब षड्भिः, प्रियाभिर्युक्तो राजगृहनगरं प्रति प्रस्थितः । मार्गे बहूनां नराधिपानाम् उपायनानि गृह्णन् प्रसादं च ददत् क्रमेण राजगृहनगरोपवनं प्राप्तः । अथ श्रीश्रेणिको राजा चरमुखेन धन्यागमनं श्रुत्वा चतुश्चमूयुक्त आकारणाय सम्मुखमागतः । जामातरं सहर्षमालिङ्गय कुशलक्षेमालापं १. कार्पण्यरोगपीडितस्यास्य। ॥२४६॥ For Personal & Private Use Only in Education inte Tw.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy