________________
श्रीधन्यचरित्रम्
सप्तमः
पल्लवः
॥२४२॥
सम्पत्तिबहुतरकष्टेन मेलिताऽस्ति। परं त्वं कः? यधूर्तकलया गृहान्तः प्रविश्य मम धनं लुण्टयसि ? । अतो निःसर बहिश्चतुष्पथे साधुकाराऽभ्यर्णे, यथा आवयोः सत्यासत्यविभागो भवेत् । चौरस्य गतिश्चार एव भवति,। कूटेनोक्तम्-गृहस्थितः साधुकारः, बहिः-स्थितो धूर्तः, इति सर्वे जानन्ति । अत उपराजं गत्वा, तव धूर्तस्य मुखं भ्रंशयित्वा सर्वसमक्षं रासभारोहणपूर्वकं विगोप्य | देशाद् निष्काशयिष्यामि । एवं विवदमानाभ्यां चतुष्पथे गत्वा साधुकारान् सम्मेल्य तेषामग्र उभाभ्यां स्वस्वदुःखमुक्तम् । अथ तत्र चतुष्पथे समस्तनगरवासिनो लोकाश्चित्रकृद्वार्ता श्रुत्वा सविस्मयमागताः । तत्र ये दुर्जनास्ते धनकर्मद्वयं दृष्ट्वा हर्षम् एयरुः, ये च सज्जनास्ते खेदं गताः-'हा ! संसारे कर्मर्णां विचित्रा गतिः, उदयगतिं च विषमां विना जिनागमं जिनं च को जानाति? | अधुना पश्यन्तु भव्याः कीदृशं नृत्यं कारयति कर्मपरिणामः'। साधुकाराः सर्वेऽपि तौ दृष्ट्वा विस्मयं प्राप्ता वक्तुं लग्नाः-'अनयोयोर्मध्ये रोममात्रेणापि न्यूनाधिकत्वं नास्ति, तत् किं क्रियते? | तदैकेन निपुणमतिनोक्तम्-'अस्य पुत्रादयः स्वजनाः पूर्वाऽनुभूतान् सङ्केतान् पृच्छन्ति तदा यो यथाभूतं वक्ति स सत्यः, इतरोऽसत्यः' । महाजनैस्तथा कृते मूलश्रेष्ठिना स्वानुभूतसङ्केता उक्ताः । तथा अपरेणापि देवीसाहाय्याच्चूडामणिशास्त्रं विदित्वा सर्वेऽपि विशदरीत्या उक्ताः । अथ सर्वेऽपि महेभ्याः समसङ्केतपूरणं श्रुत्वा भग्नप्रतिज्ञाः संजाताः । 'अहो ! समाकाराणा समाभिनयानां समवादकानां के नोपायेन सत्यासत्यविभागः क्रियेत ?, तस्माद् यावदेतत्सदसद्व्यक्तिर्न भवेत् तावद् गृहान्तर्द्वयोर्मध्याद् नैकेऽपि प्रविशेत्' । इति महाजनैर्बलाद् निषिद्धौ द्वावपि अन्यान्यस्थाने स्थितौ प्रतिदिनं प्रगे समुत्थाय विविधकलहगत्या कलहं कुरुतः । नित्यकलहकरणेन उद्वैजितः पुरलोकैः पुनः संभूयोक्तम्-'युवां राजद्वारे गमनं कुरुतम् । तत्र राज्ञः प्रतापेन पुण्याधिकबुद्धिबलेन च सत्यासत्यविभागो भविष्यति' । ततो जनप्रेरितौ राज्ञः समीपं
||२४२॥
in Education Intematon
For Personal & Private Use Only
www.jainelibrary.org