SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् ॥ १५ ॥ तस्योपरि स्वर्णसूत्रनिष्पन्नवस्त्रस्य चन्द्रोदयो राजते, भित्तिप्रदेशाः ' पुरुषप्रमाणादर्शाः परितः शोभां बिभ्रति, अवलेहिकायां | विविधप्रदेशोत्पन्नान् आश्चर्यकारकान् राजगृहेऽपि न भवन्ति ईदृशान् स्वर्ण-रूप्यकाष्ठमयान् अतिनिपुणशिल्षिकृतान् ईदृशान् | खेलकारकान् चित्तरञ्जकान् पश्यति । इतः परितः कृष्णागुरु- मृगमदा - ऽम्बर- तुरुष्कप्रमुखधूपद्रव्याणां रौप्यघटिकायामुत्क्षेपेण धूपधूमो महमहति । इतश्रू आचन्दना अत्तरादिविचित्रीकृ तवस्त्रादीनां परिमलः परिभ्रमति । यत्र तत्रस्वर्णरूप्यमयचङ्गरिकाप्रमुखभाजनानि पतितानि दृष्ट्वा द्विजहृदये तु महत्यार्त्तिर्जाता । चिन्तयति च - 'अहोऽस्य मूर्खत्वम् ! किमिमं निरर्थकं सहस्त्रादिद्रव्यव्ययं कृत्वा ? | 'इयं रचना किं कार्ये आयाति ? ग्रहणे यादृशं द्रव्यं लगति विक्रये तु चतुथाँशोऽपि | नोत्पद्यते । बहुद्रव्यैः सेटकपरिमितोऽयमगुरुर्लभ्यते, तमग्नौ प्रक्षिप्य रक्षां करोति; अत्र किं हस्ते आयाति ? एते पुष्पौघाः प्रभाते परिष्ठापनयोग्या भविष्यन्ति । एते आदर्शाः सहस्त्रमूल्यलभ्याः सहजेन कस्यापि सङ्घट्टेनचूर्णीभवन्ति, कपर्दिकामात्रमपि नोत्पद्यते । ईदृशो मूर्खः किं विकलतां करोति ? एवमार्त्तिं कुर्वतः सपादयामरात्रौ गतायां श्रेष्ठयागतः । द्विश्चाऽऽलापितः - 'द्विजवर ! अद्यापि गृथ ? कथं निद्रा नाऽऽयाति' ? द्विजेनोक्तम्- 'चिन्तया' । श्रेष्ठी- 'का चिन्ता' ? विप्र आह- 'भवदीया' । श्रेष्ठी- 'अस्माकम् ? द्विजेनोक्तम्-‘धननाशकानि तवाऽऽचरणानि दृष्ट्वा' । श्रेष्ठी - 'तानि कानि ́ ? । द्विजो वदति - 'यद्भवाननर्थकव्ययं कुरुते' । श्रेष्ठी-'कथम्' ? | द्विजः - इमानि पुष्पप्रकराणि प्रहरैकभोग्यानि, ततः परं निर्माल्यानि । इत्यादि पूर्वचिन्तितं सर्वमप्युक्तम् । अतो मम चिन्ता जायते । एवं कुर्वतः का गतिर्भाविनीति । श्रेष्ठी तदुक्तं श्रुत्वा विहस्य चाह - 'द्विजवर ! भवादृशानां वृद्धानां | शास्त्रज्ञानां हेयोपादेयज्ञानामीदृशी विपर्ययबुद्धिः कथं जाता ?' । विप्रः - 'कथम्' ? । श्रेष्टिनोक्तम्, 'श्रृणुत- किं लक्ष्मीरात्मबलेन १. प्रदेशे प्र० । २. इमा प्र० । Jain Education International For Personal & Private Use Only प्रथमः पल्लवः ॥ १५ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy