SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् ॥ २३० ॥ 'नीतिविरुद्धकरणेन मया विडम्बना प्राप्ता, परन्तु अधुना सर्व तद्व्यतिकरं ज्ञापयिष्यामि' । इति कथयन् विषव्याप्तकुमारस्य समीपे गत्वा मण्डलं कृत्वा धूप-दीपादिमहाडम्बरपूर्वकं मार्जनं कर्तुं प्रवृत्तः । राजप्रमुखाः परितः स्थिताः पश्यन्ति । | नागदेवता कुमारशरीरेऽवतीर्य इति प्रोवाच- 'भो द्विजवर ! किमस्य दुष्टस्य राज्ञस्तनयस्योपकारं कर्तुं प्रवृत्तः ? । किं त्वया खरारोहणविडम्बना विस्मृता ?' । राज्ञोक्तम्- 'कथं मम दुष्टता ?' नागेनोक्तम्- 'तव पुत्रस्तु व्याघ्रेण मारितः । पश्चात् कियत्यपि काले गते दैवयोगेन वयं त्रीणि मित्राणि कूपान्तः पतितानि, चतुर्थः कलादश्च । अस्मिन्नवसरे निष्कारणोपकारी द्विजस्तत्रागतः । अस्माभिस्त्रिभिर्विज्ञप्तिः कृता । अनेन तु श्रवणमात्रेणैव वल्लयादिग्रथनादिबहुलप्रयत्नं कृत्वा निष्काशिताः । तदाऽस्माभिरेनं प्रणम्य शिक्षा दत्ता - अयोग्य-त्वाच्चतुर्थस्योपकारो न कर्तव्यः । इति कथयित्वा वयं स्वस्वस्थानं गताः । पश्चात् तेन दुष्टकलादेन चाटुवचनैर्विज्ञप्तो द्विजः । तदा उपकारशीलेन द्विजेन अस्मद्वचनं विस्मृत्य सो पि निष्काशितो गृहं प्राप्तः । द्विजस्तु तीर्थानि कृत्वा व्याघुटयमानो व्याघ्रेण दृष्टः । तेनोपकारं स्मृत्वा इमानि आभूषणानि दत्तानि । द्विजः पुनरत्रागतः । कलादेन सधनं ज्ञात्वा कपटवृत्त्या गृहे नीत्वा, आभूषणानि लात्वा, तवाग्रे प्रोक्तम् । त्वयापि विचारमूढेन किमपि अविमर्शनपूर्वकं विडम्ब्य द्विजस्येदृशी अवस्था प्रापिता । वानरेण शीघ्रमागत्य ममाग्रे प्रोक्तम् । अतोऽस्माकमुपकारिणो दुःखदायकं त्वां कथं मुञ्चामि ? | 'इष्टस्य पालनं दुष्टस्य दण्ड' इति नीतिं स्मृत्वा मया दष्टः " । ततो राज्ञा सर्वजनसमक्षं स्वात्मा निन्दितः । द्विजवरं नागं च | क्षमयित्वा कथितम्- 'यस्तवादेशो 'भवेद् तमहं करोमि । तदा नागेनोक्तम्-यदि त्वं लक्षप्रसादपूर्व दशसङ्ख्याकान् भव्यग्रामान् दद्यास्तदाहं मुञ्चामि । राज्ञा तथैव कृत्वा ब्राह्मणः पूजितः । कुमारो निर्विषो जातः । कलादं कृतघ्नं दृष्ट्वा स वधायादिष्टः । द्विजेन कृपया मोचितः । Jain Education International For Personal & Private Use Only सप्तमः पल्लवः ॥॥ २३०॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy