________________
श्रीधन्य
चरित्रम्
॥ २२३ ॥
Jain Education
ग्राहयित्वा अस्मिन्नरण्ये नीत्वा, अस्याः खण्डनं कार्येत तदा तु कार्यं जायेत । तं प्रयासाद् अधिकं द्रव्यं दत्त्वा प्रसत्तिपात्रं करिष्यामः । इत्येकस्य साध्यानुकूलां वार्तां श्रुत्वा सर्वैरपि अनुमतम्। तदैकेनोक्तम्- 'एतन्मृतकत्रयं दूरतोऽपसार्य गम्यते तु वरं, 'येने अस्या वार्त्तायाः प्रवृत्तिर्न जायेत' । इति मन्त्रणं कृत्वा तानि मृतकानि अतिदूरे परिष्ठाप्य नगरान्तः समागताः । तस्य | हेमकारस्य गृहे च गत्वा आलापितः स्वर्णकारः । तेनापि तेषां शब्दं श्रुत्वा शीघ्रं बहिरागत्योक्तम्- 'आगम्यतां गृहान्तः प्रदेशे, किमानीतं तद् दर्शयन्तु भवन्तः' । इति श्रुत्वा चौरैरुक्तम्- आनीतम् आनीतं किमं पूत्करोषि ?, अस्माकं तव च दारिद्यनाशकम् एकं निधिं स्वायत्तीकृत्य तवाऽऽहानार्थमागताः स्मः अतो घन-च्छेदनिकादिकं करे कृत्वा चल शीघ्रं मा विलम्बं कुरु, या घटिका | याति सा लक्षमूल्येनापि नायाति, अतस्त्वरतां भवान्' । 'कलादेनोक्तम्-‘अहं युष्माकम् आदेशकारकोऽस्मि, परन्तु मां कथयन्तु भवन्तः कुत्र स्थले कया रीत्या निधिर्दृष्टः ?, किमस्ति तन्मध्ये?, स्वात्तीकृतस्तदा कस्मान्न गृहीतः ? कियत्परिमितोऽस्ति ?, इत्यादि सर्वमपि कथयन्तु यद् अहमपि जानामि योग्यायोग्यविभागं, पश्चाद् आगमनं करोमि तदा चौरैस्तत्सर्वं तस्याग्रे विशदरीत्या कथितम् । तच्छ्रुत्वा चमत्कृतश्चित्ते कलादः, चिन्तयति च - "चौराणां वार्ताऽसत्या न भवति । यद् गीयते लोकैः - 'द्वात्रिंशल्लक्षणो महान् पुरुषः चौरश्च षट्त्रिंशल्लक्षणो भवति' । पूर्णनिर्णयं विना नाऽऽगच्छन्त्येते । यदाऽहम् अमीभिः सह यास्यामि एभिरुक्तं कार्य करिष्यामि तदा मम एकां धडिकां धडिकाद्वयं वा उत्कृष्टतो धडिकायत्रयमात्रं दास्यन्ति, अन्यत् सर्वं तु आसप्तसन्ततिभोग्यं धनम् एते गृहीत्वा यास्यन्ति । अपरिमितधनलाभाद् मम गृहे तु अर्धं नागमिष्यति। अहं तु 'सूपकारिकाणां धूम' इति न्यायेन अतिस्तोकतरं १. यतो । २. सुवर्णकारेण ।
For Personal & Private Use Only
सप्तमः
पल्लवः
॥॥ २२३ ॥
www.jainelibrary.org