SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ २०७ ॥ झोलिकाया एकस्मात् कोणकाद् रत्नमयं पात्रं निष्काश्य हस्ते धृत्वा जलग्रहणार्थं हस्तः प्रसारितः । तदा वा वधूस्तत् तेजःपुञ्जभासुरं | लक्षमूल्यम् अदृष्टपूर्वं मात्रं दृष्ट्वाऽतिविस्मितचित्ता आह-हे वृद्धे मातः ! तव ईदृशं पात्रं कृतः ?, ईदृशे च पात्रे सति त्वं दुःखिनी कथं भवसि ?, कोऽपि तव नास्ति ?' तदा जरयोक्तम्- हे कुलवति ! मदीयास्तु पूर्वं बहुतरा अभूवन्, ते सर्वे विलयं प्राप्ताः । किं करोमि ?, कर्मणां गतिरनिर्वचनीया । को जानाति किं भूतं किं भविष्यति च । अधुना तु अहमेकाकिन्येवास्मि । ईदृशानि पात्राणि तु बहुतराणि सन्ति, परन्तु कोऽपि मम परिचर्याकारक्रो नास्ति । यो मम सेवां करोति, यो यावज्जीवं ममानुकूलां सेवां करोति, तस्मै सर्वस्वं ददामि । रक्षणे किं प्रयोजनम् ?, लक्ष्मीस्तु न केनापि सह याता याति यास्यति च' । इत्युक्त्वा झोलिका निष्काश्य तां प्रति दर्शिता । सा च झोलिकान्तर्द्रष्टुं प्रवृत्ता । तन्मध्येऽनेकानि रत्नमयानि पात्राणि, अनेकानि रत्नभूषणानि, अनेकानि | मुक्तामयभूषणानि, एकैकानि कोटिकोटिमूल्यानि पृथिव्याम् अलभ्यानि अदृष्टपूर्वाणि पुं- स्त्रीयोग्यानि वस्त्राणि च सन्ति। अथ | तया वध्वा झोलिकान्तर्गतानि आभूषणादीनि दृष्ट्वा कथाश्रवणं तु विस्मृतम् । चित्तं लोभाभिभूतम् । लोभरञ्जिता सा वधूर्जरीं प्रत्युवाच- 'हे मातर्वृद्धे ! किमर्थं त्वं दुःखिनी भवसि ? । तव सेवामहं करोमि । त्वं तु मम मातृकल्पा अहं तु त्वत्पुत्र्यस्मि । अहं | त्रिशुद्धया यावज्जीवं सेवां करिष्यामि । भवत्या काऽपि शङ्का न रक्षणीया, भेदो न गण्यः । आगम्यतां गृहमध्ये, सुखेनैव तिष्ठ त्वं भद्रासने' । ततः सा जरती शनैः शनैः पादन्यासं कुर्वती कथमपि मध्ये द्वारपार्श्ववर्तिप्रदेशे आगत्य भद्रासने स्थिता । सा तु 'क्षमा | क्षमा' इति शब्दं कुर्वती अनुचरीभूय अग्रे स्थित्वा चाटूनि करोति । ततस्तया जरत्या तां वधूं प्रति पृष्टम् -'वत्से ! त्वं मां रक्षितुमिच्छसि तत् किम् अस्मिन् गृहे त्वमेव मुख्याऽसि येन निःशङ्कतया निमन्त्रणं करोषि ? । तदा वध्वोक्तम्-‘मातः ! नाहं Jain Education International For Personal & Private Use Only सप्तमः पल्लव: ॥२०७॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy