SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य सप्तमः चरित्रम् पल्लव: ॥२०४ अनेकग्रामशतानि दत्तानि । तत्र सुखेन परिवसतो ममैकदा शास्त्रं वाचयतस्तीर्थयात्राधिकार आगतः - 'येन मानुष्यं लब्ध्वा तीर्थयात्रा न कृता तस्यावतारोऽन्तर्गडुज्ञेयः । इति महाफलं मत्वा मम तीर्थस्पर्शश्रद्धा संजाता। तेनाहं सुखासनादिवाहनसामग्रयां गृहे सत्यामपि तां मुक्तवा 'पादविहारेण तीर्थकरणं महाफलम्' इति कृत्वा एकाक्येव तीर्थस्पर्शनां कुर्वन् ह्योऽत्रागतः । एकस्मिन् शास्त्राभ्यासमठे ममोत्तारकोऽस्ति । तत्र रात्रिमतिवाह्य प्रभाते स्नानादिपूर्वकं षट्कर्म कृत्वा नगरचर्यार्थ निर्गतः । ततश्चतुष्पथे परिभ्रमतः पुण्यवतां भवतां दर्शनं जातम् । 'योग्योऽयम्' इति ज्ञात्वा आशीर्वादो दत्तः"। इत्युक्त्वा विरते द्विजे श्रेष्ठी स्वहस्तौ योजयित्वा इत्युवाच-"अद्याऽस्माकं महान् पुण्योदयो यत् सकलगुणगणालङ्कृतस्य कृतयात्रस्य तीर्थनिवासिनो भवतो दर्शनेन मानुष्यं सफलं संजातम् । प्रत्यक्षेश्वरदर्शनमिव भवदर्शन मन्ये । अद्य मम वराकस्योपरि महती कृपा भवता कृता । अद्य अनाहूता सुरसरित् स्वगृहाङ्गणमागता इति जानामि, अतोऽमृतस्त्राविण्या स्ववाण्या कृपां कृत्वाऽनुग्रहं करोतु भवान्'।ततस्तेन ब्राह्मणेन अतिमधुरया गिरा अवसरोचितराग-स्वर-ग्राम-मूर्च्छनादियुक्तं श्रुतिकटु-क्लिष्टार्थादिदोषरहितं श्रृङ्गारादिरसगर्भितम् अनेकार्थभासन-विभ्रमालङ्कारसहितं विविधच्छन्दो-ऽनुप्रास-युक्तं चित्ताहलादकारकं अश्रुतपूर्वं सान्वर्थवर्णविभूषितम् एतादृशम् उदात्तस्वरेण सूक्तादिकं पठितुमारब्धम्। अथ तत् सकलगुणगणालङ्कृतहृदयः श्रवणहरिणी (हारिणी) विस्मृतसमस्तगृहकार्यो विकसितनेत्र-वदनो धनी पुनः पुनः प्रशंसयन, शिरो धून्वन् नेत्रे घूर्णयन, चित्रस्थमूर्तिरिव अचलः श्रृणोति । तावता ये चतुष्पथे गमनागमनं कुर्वाणा लोकास्तेऽपि तां वाणीं श्रुत्वा रागेणाकृष्टहृदया हरिणयूथानीव धावन्तस्तत्रागताः चित्रमूर्तय इव स्थिताः, एकचित्तेन श्रृण्वन्तश्च तस्थुः । अथ येऽपि शास्त्रविज्ञानकुशलाः पण्डिताः स्वस्वपाण्डित्यदर्पयुक्ता अतिकर्कशाभ्यासेन २०४॥ Join Education in For Personal & Private Use Only Marw.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy