________________
सप्तमः
चरित्रम्
पल्लवः
विसृजति । एवं प्रत्यहं कुर्वताऽनेके वर्षा व्यतीताः, परं धनकर्मणा किमपि न दत्तम् । बन्दी तु मन्दीभूतो भग्नाशश्चिन्तयितुं लग्नः - | श्रीधन्य- 12. अयं 'मितंपचः केनाप्युपायेन व्ययं न कुरुते, परं केनचित् प्रपञ्चेन मयाऽवश्यं व्ययः कारयितव्यः, यतः पादावर्त्तम् अनावर्त्य किं
कूपाद् जलम् आकृष्यते ? | नीतावप्युक्तम्-'शठं प्रति शाठ्यं कुर्यात् । वक्रशीलो हि बलात्कारेण सदाचारं कार्यते, यस्माद् धनुर्यावद् आकृष्टं ध्रियते तावत् सुवृत्तभृद् भवति, नान्यथा । कृपणशिरोमणेरस्य श्री देवतादिसहायं विना स्वायत्ता न भवति।
तस्माद् ‘वक्रे लकुटे वक्रो वेध' इति लोकोक्तिः सत्यीकरणीया । स्वात्मनः पणरक्षणार्थ केनाप्युपायेन अस्य कमलां स्वीकृत्य ॥१९८॥ त्याग-भोगविधानतः कृतकृत्यां कुर्वे । अतः प्रात्तारणी विद्या साधयित्वा चिन्तितं करोमि" । इति ध्यात्वा ईहितधनकोटिः स
मागधः 'कर्णमोटीसुरीगृहं गतः तां शक्तिं नत्वा'त्वत्प्रसादतो मत्कार्य सिध्यतु इत्युक्तवा सावधानमनाः स मागधो विद्याराधनकृते 'अर्थं साधयामि वा देहं पातयामि' एवं मनो निश्चलं कृत्वा सविनयम् एकविंशतिमुपवासान् विधिपूर्वकान् व्यधात्। एवं तेन मौनतपोमन्त्रजाप-होमादिभिर्बहुतरैराराधनकृत्यैः सा चण्डिका प्रसन्नीकृता । ततः सा देवी प्रत्यक्षीभूय मागधं प्रत्युवाच-'हे वत्स ! तव भक्त्त्या प्रसन्नाऽहम्, यथेप्सितं वरं वृणीष्व' । इति देवीगिरं श्रुत्वा स मागधो देवीं नत्वेति ययाचे -'हे मातः प्रियपदे ! यदि त्वं ममोपरि सन्तुष्टा जाता तर्हि मह्यं रूपपरावर्तविद्यां गतकालविज्ञत्वं च देहि' । तदा सा देव्यपि तदाशयेप्सितवरं दत्त्वा तिरोभावं गता, यतः प्रसत्तिभाजां सुपर्वणां किम् अदेयं भवेत् ? | ततः स मागधो भृशम् आनन्दितचित्त उत्थाय स्वगृहे गत्वा विहितपारणकोऽवसरं विलोकयन् स्थितः । तावता एकस्मिन् दिने धनकर्मा स्वकार्यसाधनाय ग्रामान्तरं गतः । तदाऽवसरप्राप्तो ,
१. कृपणः । २. जलकर्षकयन्त्रम्। ३. लक्ष्मीम्। ४. ईहिता धनकोटयो येन । ५. चण्डिकादेवीमन्दिरम्। ६ देवतानाम्।
॥१९८॥
in Education International
For Personal & Private Use Only
www.jainelibrary.org