SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् ॥ १९५॥ एवमुक्तवा धन्यः स्थितः । तदा ज्येष्ठभ्राता स्वमनसि परिभाव्य व्याचष्ट - 'मम व्याजादिद्रव्यवृद्धिवाणिज्येऽष्टौ हेमकोटयः सदा लभ्याः सन्ति । अथ अद्वितीयमतिर्द्वितीयोऽपि प्राह- 'ममापि सेतुभिः केतुभिर्धान्यकोष्ठागारैश्च धनसङ्ख्या | ज्येष्ठोक्तधनसङ्ख्यानतुल्याऽस्ति' । अथ तृतीयः प्राह- 'ममापि 'वाहानाम् अयुतं हस्तिनां शतं, 'गोकुलानां शतं उष्ट्राणाम् अष्टायुत्यः, महिष्यजायदोऽपि बहुलाः सन्ति, तेषां च मूल्यगणनेऽष्टौ कोटयो हस्ते लभ्यन्ते' । इत्येवं तेषां वचांसि श्रुत्वा भूपतिः, | सभ्याश्च विस्मितचित्ताः शिरो धुन्वन्तो धन्यस्य बुद्धिकौशल्यं वर्णयितुं लग्नाः । ततो राज्ञा ते चत्वारः पृष्टाः- युष्माकं विवादो भग्नः ? निःसन्देहा जाताः ?' । तेऽपि हस्तान् योजयित्वाऽऽहुः - 'स्वामिन् ! त्वं युगकोटिं चिरं नन्द । युष्मदादेशात् पुरुषोत्तमधन्येन बुद्धिलीलया विवादो भग्नः परस्परं प्रीतिलता वृद्धिं नीता, कलहश्च नाशितः । ततो राज्ञा ते महेभ्या विसृष्टा हृष्टचित्ता राजानं नत्वा स्वस्वगृहं जग्मुः । अथ ते धन्यस्य प्रतिभा-भाग्य-कलाहृतहृदयाः सन्तो गृहं गत्वा परस्परं मन्त्रयित्वा रूपलक्ष्मीवतीं स्वस्वसारं लक्ष्मीवतीं कनीं धन्याय ददुः । महामहेन साऽपि परिणीता, चतुर्भिरपि एकैका स्वर्णकोटिश्च दत्ता । Jain Education International इतश्च तस्मिन्नेव नगरे सदा कृष्यादिकर्मासीनमना नाम्ना धनकर्मा वणिक् परिवसति स्म । तस्य पापानुबन्धिपुण्योदयाद् अपरिमितं धनसामासीत्, परन्तु महाकृपणः । तस्य भूयस्यपि लक्ष्मीर्न त्यागाय, न च भोगायाभूत्, नपुंसकस्य स्त्री इव केवलं “वेश्यममण्डनमभूत् । अन्यदा एकः कश्चिद् 'मागधः स्वजातीमागधवृन्दमेलके गतः । तत्र ते स्वस्वबुद्धिकौशल्यं वर्णयितुं लग्ना- । केनाप्युक्तम्- 'मया अमुकदेशाधिपति रञ्जयित्वा धनं गृहीतम्' । अन्येन केनाप्युक्तम्- 'अमुककदेशाधिपतिर्महाकृपणः, सोऽपि १. अश्वानाम् । २. दश सहस्त्राणि । ३. दशसहस्त्रगोसमुदायो गोकुलम् । ४. विपुलाऽपि । ५. गृहभूषणम् । ६. स्तुतिपाठकः - चारणेः । For Personal & Private Use Only सप्तमः पल्लवः ॥॥ १९५॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy