SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् सप्तमः पल्लवः ।।१८९॥ त्रिवर्गमाराधयतः क्रमेण वृद्धत्वमागतम् १एकादासैरिभै- |कदारवत् शरीररोगैढिं चेतना व्याकुलिता, तदा पत्रमल्लः | | शरीरगैश्चिद्वैरासन्नं मरणं ज्ञात्वा द्वात्रिंशद्वारबद्धां वृहदाराधनां कर्तुं सावधानो जातः । तत्र प्रथमं परिग्रहादिमोहमूर्छा शिथिलीकृत्य पुत्रान् आहूय इत्यभ्यधात् - ''भो पुत्रा ! मद्वाक्यं श्रृणुत-इह जगति निःश्रीके 'नरि किं कुत्रापि गौरवं दृष्टम् ? यतः कस्तूरीमपि निर्गन्धां कोऽपि 'ऊरीकुरुते? ! तस्मात् सा एकैव लक्ष्मीः श्लाघ्यते यया कलङ्कवानपि जनो देवानामपि सर्वदा मान्यः स्यात्। अन्यच यथाऽनेकदारवान् पुरुषः परस्परं कलहायितं श्रुत्वा व्याकुलो भवति तथा परस्परं धातूनां विमार्गप्रवर्तनयोगाद् लक्ष्मीर्व्याकुला भवति । धर्मस्य मुख्यं साधनं श्रीरेव गीयते, यथा धान्यनिष्पत्तेर्मुख्यसाधनं जलद एव । पुनः समलाऽपि कमला पुण्यहेतुर्मन्तव्या, यथा पङ्ककलुषिताऽपि पृथ्वी निर्मलस्य पद्मस्य प्रसवहेतुः किं न भवति ? अपि तु भवत्येव । यतः प्रासादप्रतिमा-सङ्घ-तीर्थयात्रादयो धर्माः श्रियैव निष्पाद्यन्ते, यथा विबुधैर्नानाऽर्था-ऽलङ्कार-रसयुक्तियुक्ता विद्वज्जनचित्तालादकारका विविधा ग्रन्था बुद्ध्यैव निष्पाद्यन्ते,। अतो लक्ष्मीः संसारिणाम् इह-परयोर्मुख्य इष्टहेतुरस्ति। अन्यच्च, येन पित्रा बालभावे लालितः पालितः पोषितश्च पुत्रो यदि युवावस्थायां धनोपार्जको गृहनिर्वाहकश्च न भवेत् तदा स एव पिता तं पुत्रं लकुटाप्रायम् आमनुते, प्रत्युत 'अस्मद्गृहविगोपकोऽयम्' इति वावदीति । यदि च अपरिमितधनोपार्जको भवति तदा अतिहर्षभरभारितः प्रशंसति'पुत्रोऽयम् अस्मत्कुलदीपकः, कुलमण्डनश्च अयमेवास्ति' । तथा मातापि बहुबहुमनोरथेन लब्धस्य बहुबहु मनोरथेन च लालितपालितस्य मुखं दृष्ट्वा हृदयोल्लासं प्राप्नोति । पश्चाद् यदा वयः प्राप्तोऽपि धनोपार्जको न भवति तदाऽस्यैव माता एवं वदति १. पुरुष। २. स्वीकुरुते। ३. धर्मार्थकामाणां वर्ग त्रयाणां इति प्र० । ॥ १८९|| in Education Interational For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy