SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य- चरित्रम् सप्तमः पल्लव: लग्ना धन्येन समं प्रचलन्ति । एवं समस्तपौरलोकान् विस्मयं प्रापयन् स धन्यो नगरं प्रविश्य दीर्घचतुष्पथेन सारङ्गः सरङ्गैश्च नागरैरन्वीयमानो राज्ञः सभां प्राप्तः । तत 'एतत् किम' इति भूपादिषु वदत्सु उदारबुद्धिर्धन्यो हरिणीकण्ठ पीठाद् हारम् | अग्रहीत्, गृहीत्वा च कन्यकाहस्तो समर्पितः । इत्येवम् अद्भुतं दृष्ट्वा आश्चर्यरससंभृता राजादयः पौराश्च प्रशंसन्ति स्म - "अहो अस्य गीतकलाकौशल्यम् ! अहो अस्य धैर्यम् !, अहो अस्य सौभाग्यभङ्गी !, अहो ! अनेन अदृष्ट पूर्व मृग-मनुष्याणां निःशङ्ख मेलनं दर्शितम्, 'बहुरत्ना वसुन्धरा' इति वाक्यम् अनेन सार्थ कृतम् । कन्यापि पूर्ण भाग्यवती, यस्या ईदृशी महती प्रतिज्ञा स्वमनोरथानुरूपम् अनेन पूरिता । विधिना एतद् युग्मं युक्तं योजितं चिरं नन्दतु' । अथैवं पार्थिवाऽमात्यप्रमुखैर्जनैरभिनन्दिता सा कन्या अक्षेपं धन्यस्य कण्ठे वरजं चिक्षेप । अथ पूर्णप्रतिज्ञा सा कन्या राज्ञा हर्षतिलकदानपूर्वकं धन्याय द दे। शुभे दिवस-लग्ने तयोः पाणिग्रहणमहोत्सवो जातः । करमोचनवेलायां राज्ञा गज-रथतुरग-ग्रामाणां शतानि दत्तानि । ततो जितारिनृपाग्रहात् सुचरित्रैश्चित्तचित्रकृद् धनसारसूनुः कतिचिद्दिनानि तत्र पुरे राजदत्तावासे तस्थौ। ____ अथ अस्मिन्नेव पुरे सुबद्धिनाम्नो राजमन्त्रिणः पुत्री नाम्ना सरस्वत्यस्ति, सा च सरस्वतीव सर्वविद्यानां हार्दग्राहिणी। यस्याः प्रतिभा सर्वासु प्रहेलिकासु, गूढप्रश्नोत्तरेषु, सङ्केत-समस्यापूरणे च आलस्यं नाऽभजद् । सा बुद्धिचतुष्टयप्रवणा, परन्तु निरालम्बनसाध्यायाम् औत्पातिकीबुद्धा तु अतीव कुशला, अतस्तस्या अभिमानेन तया इति प्रतिज्ञा कृता-'यदुक्तम् अहं न जानामि, मदुक्तं च सर्व यो वेत्ति, स एव मया भर्तृत्वेनाऽनुसर्तव्यः । इत्येवं कुमारीकृतायाः प्रतिज्ञाया वार्ता परम्परया नगरे ग्रामेषु ॥१८५॥ JainEducation in For Personal Private Use Only
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy