SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ १८१ ॥ Jain Education In किमपि कर्णेजपत्वमाचरितं तेनेयं प्रकृतिविकृतिर्जाता दृश्यते !, यतः सुवंशजोऽपि कोदण्डः प्रत्यञ्चया प्रेरितः परस्य घाताय भवति' । इत्येवं सचिवैर्बुद्धिप्रपञ्चैर्नर्मवचनैर्बोधितौ धन्यस्तद् 'नर्मकर्म विमुच्य सादरं स्वबन्धुजाया निजसद्मनि प्राहैषीत् । अथ धन्यः सैन्यसंरम्भं त्यक्त्वा सचिवादीन् सहादाय उपभूपं गत्वाऽनमत् । भूपोऽपि अर्धासनदानादिसत्कारं कृत्वा सोत्साहं सविनयं तमभ्यधात्-हे मतिमतां वर ! किमाश्चर्यमेतद् ?, अवेदितात्मना त्वया मुधा भ्रातृदयिताः खेदितास्तद् न शोभनं प्रतिभाति, यद् बुधाः स्वकीयान् जनान् न कदापि वञ्चयन्ति' । इति शतानीकोक्तं श्रुत्वा धनसारसूनुर्निश्छद्ममनसा व्याजहार - 'हे स्वामिन् ! यो भ्रातृजायाक्लेशने हेतुः स श्रुयताम्-इह जगति अयोयन्त्रतालक-तत्पिधानयोरिव सुश्लिष्टानामपि भ्रातृमनसां आगतमात्रां नारी कुञ्चिकेव क्षणादपि विश्लेषं भिन्नचित्ततां कुरुते । एकोदरसमुत्पन्नानां बन्धूनां मनोभूमौ प्रीति-वाल्लभ्यादिस्नेहलतावलिः प्रवर्धमाना तावद् दृश्यते यावत् स्त्रीणां विश्लेषवचनोद्भुतो दावानलो न ज्वलति, ज्वलिते तु तस्मिन् न किमपि उद्गिरति । यदुक्तं नीतिशास्त्रे हे राजन् ! 'कदापि शत्रूणां विश्वासो न कर्तव्यः स्त्रीणां तु विशेषतः, कदाचिदपि नैव करणीयः । तत्र हेतुं प्राह-यतोऽरयो विरक्ता- विमुखा घ्नन्ति, नार्यः पुना रक्ता अपि क्षणाद् घ्नन्ति । अन्यच्च सुवंशजोऽपि पुरुषः स्त्रिणा | प्रेरितोऽकृत्यानि कुरुते, यथा 'सुवंशजोऽपि मन्थानकः स्त्रिया प्रेरितोऽतिस्नेहलं दधि न मथ्नाति किम् ? मथ्नात्येव । | प्रेयसीभिर्गृहीतहस्तकः प्रेयान् घरट्टवद् भ्रमितः सन् मातृ-पित्रादिप्रबलस्नेहं क्षणाद् दलयति, निःशेषां पूर्वावस्थां त्यजति । कुकुलनारीभिः खाद्यमानो-घृष्यमाणोऽपि पुरुषो हृष्यति -माद्यति, असिः - खङ्गाः शाणया घृष्यमाणोऽपि तेजस्वी भवति ! | १. सुभद्रया । २. पिशुनत्वम् । ३. परीहासक्रियाम् । ४. सुवंशात् शोभनश्रेणोर्जातः । ५. मन्थनदण्ड । For Personal & Private Use Only षष्ठः पल्लवः ॥ १८१ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy