SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् ॥ १७९॥ यदीयं वार्ता भवचित्तेऽवतरति तदाऽस्य गुह्यं प्रादुष्कुर्मः"। इत्येवं मन्त्रिणामुक्तं श्रुत्वा राजाह-'भो मन्त्रिणः ! यदि ईदृशं भवतां बुद्धिप्रागल्भ्यं चेत् तदा प्रादुष्क्रियतां शीघ्रम्' । ततो राजादेशं लब्ध्वा मन्त्रिणः सद्यस्तिस्त्रोऽपि योषित आहूय प्राहुः - 'यूयं कुत्रत्याः ? किंकुलाः? किंधनाः ! किंग्रामाः ? किम् आपत्पतनकारणं येन अवागताः ? एतत्सर्वं यथाभूतं सुनृतं ब्रूत' । एतद् मन्त्रिभिरुक्तं श्रुत्वा अक्ष्णोरक्षुजलानि मुक्त्वा सर्वं मूलतो निजकुलादिवृत्तान्तं तटाकखननावधिं यावद् ऊचुः । अथ प्रतिभाप्रवणा मन्त्रिगणास्तदुक्तं श्रुत्वा विज्ञातवस्तुतत्त्वाः किञ्चिद् विस्मितस्मितपूर्वक परस्परं मुखान्यवलोकयन्तोऽमन्त्रयन्, उक्तवन्तश्च'भ्रातरः ! ज्ञतोऽयं को योऽत्यन्तभाग्यवान् स्वदेवरो धन्य आभिरभ्यधायि?, स एवासौ धन्य एव, प्रोक्तसंवाददर्शनाद् लब्धमत्र हार्दम् । धीमता तेन तक्रदानादिकां मायां निर्माय पूर्व स्वजाया गृहे स्थापिता । पश्चात् पित्रादयोऽपि च स्वगृहे स्थापिताः । एताश्च नगृहीतास्तत्र कारणं स्वजायायै दुर्वाक्याऽभ्याख्यानदानादिका कापि प्रतिकूलता दृश्यते, तेन शिक्षादानाय एतासां ग्रहणं न कृतम्' । इत्येवं 'धीसखा विचार्य योषितः प्रति अभाषन्त-'भो योषितः ! युष्मदुक्तभाग्यनिधेर्धन्याभिधभवद्देवरस्य उपलक्षणाय किमपि चिह्नमस्तियेनोपलक्ष्येत? इति मन्त्रिवचः श्रुत्वा त्यक्तरोषास्तोषाश्रितस्स्वान्ता योषा ऊचिरे-अस्ति अस्मद्देवरोपलक्षणाय महचिह्नमेकं, यत् तस्योभयोः पादयोः स्फुरत्तेजोभासुरं पद्मं सुलक्षणं विद्यते, तेनैवाऽमुम् उपलक्षामहे' । ततस्ते मन्त्रिणस्तत्पादपद्मलक्ष्मदिक्षया ताभिः सह धन्यान्तम् 'ऐयरुः. धन्यं नत्वा स्थिताः । तदा धन्येनोक्तम्-'किमागमनप्रयोजनं भवताम् !' । तेऽप्यूचुः- एतासां क्लेश-निवारणार्थम् । तदा धन्यो भ्रातृजायाः, समायाता दृष्ट्वा स मायावी नमोऽकरोत्। जगौ १.मन्त्रिणः । २. लक्ष्म लक्षणं-चिह्नम्। ३. अगच्छन्। in Education For Personal & Private Use Only M w.sainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy