SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् पल्लवः ॥१६९॥ इत्यादीनुपालम्भान् श्रुत्वा जातव्रजाभिघातवत् स भूमौ पपात। कियत्यां वेलायां जातचैतन्यः सनिःश्वासं शिरोधून्वन् इति प्राह| "हा दैव! शीलध्वंसनयाऽनया कथं निष्कलङ्को वंशः कलङ्कितः? । एकं तावद् विदेशपरिभ्रमणं द्वितीयं निर्धनता, येन न कोऽपि वचनं श्रृणोति, तृतीयं क्षते क्षारतुल्यं जननिन्दनम्, इति अग्नित्रयं कः सहेत ? । दारिद्यादिदुःखं न तथा पीडां करोति यादृशम् अनया दुष्टचारिण्या कृतं पीडयति । मया त्वम् ईदृशी स्वप्नेऽपि न ज्ञाताऽभूत् । हा ! त्वया किं कृतम् ? । मम वृद्धवयसि धवलितशिरसि धूली क्षिप्ता'' इति वृद्धे विलपति वृद्धा वधूरीjया गदितुं लग्ना-"इयं भवदीया निपुणा भाग्यवती विनयवती वधूर्यस्याः प्रतिदिनं शतशो व्याख्यानं कुर्वतोऽन्यासां च निन्दया तव जिह्वा शुष्काऽभूत, तया स्वनिपुणत्वं च प्रकटितम् !, स्वात्मा सुखे विलासे च स्थापितः !। किमत्र शोचसि ? । वयं तु मूर्खा भाग्यहीना निर्गुणाः, अस्माकं किमपि एतादृशं कर्तुंनाऽऽयाति अतो दुःखेन उदरपूर्ति कुर्वाणा गृहे स्थिताः स्मः, सा तु गुणाधिक्याद् राजपत्नी भूत्वा स्थिता !" । इति क्षते क्षारतुल्यानि वधूवचनानि श्रुत्वा ज्वलितान्तःकरणः किंकर्तव्यतामूढो भूत्वा विचारयति-"अधुना क्व गच्छामि?, कं पृच्छामि ? किं करोमि?, कं भजामि ?, कं यजामि ? गतलक्ष्मीकः कं स्वपक्षगं करोमि ? ।' एवं दिग्मूढो भुत्वा शून्यचित्तस्तिष्ठति तावता हृदि विचार उत्पन्नो यदत्र मदीयपक्षकारी सम्बन्धी न कोऽप्यस्ति तथापि स्वजातीया व्यवहारिणो बहवः सन्ति, तेषां पुरः कथयामि, तेऽपि स्वजातिसम्बन्धाभिमानाद् मत्पक्षं करिष्यन्ति, यस्मात् तिर्यञ्जोऽपि स्वजातिपक्षपातं कुर्वते । एवमालोच्य दैवदग्धोऽसौ धनसारः कौशाम्ब्यां महाजनसङ्कुले चतुष्पथे गत्वा तत्रस्थव्यवहारिणां पुरतो नितान्तं दीनतां दधत् तान् दुःखवृत्तान्तं जगौ । अथ धनसारोक्तं श्रुत्वा महद्भिर्वणिग्भिर्भणितम्-इयं वार्ता तु असम्भावानीया, यतोऽयं धन्यःपुरा न कदापि अन्यायमातनोत्। अन्यच, ॥१६९॥ Jan Education in For Personal & Private Use Only Sainelibrary.ore
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy