SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् ॥ १६७ ॥ Jain Education स सलक्ष्मीकान् चकार । पुनस्तत्रापि कुटुम्बकलहं दृष्ट्वा भग्नचित्तोऽम्बुदं दृष्ट्वा कलहंसो मानससरसि इव अत्र 'पद्माकरे पुरे आगात् । एतद् मया गदितं सत्यं नवा ?' । तदा सा विदुषी आमूलतः सर्वाभिज्ञानाभिधानात् स्वप्रियं विज्ञाय लज्जया मौनं | कृत्वाऽधोमुखी जाता, यतः पतिव्रतास्त्रीणाम् इयमेव स्थितिर्भवति। सौभाग्यमञ्जर्यपि स्वभर्तुर्जन्मतो व्यतिकरं श्रुत्वा, सुभद्रायाश्च सपत्नीसम्बन्धं ज्ञात्वा चित्ते चमत्कारं दधाति । परिभावयति च-'अद्य मे सन्देहो भग्नः । यतः परनारीसोदरो मम भर्ता कथं सादरं दधि- दुग्धादिकं दापयति ? सख्यकरणे च आज्ञा दत्ता ?, एतत्सर्वम् अद्याऽवितथं परिज्ञातम् । महतां स्वकलत्रोपरि ईदृशं वाल्लभ्यं | भवत्येव, नाऽयुक्तमस्ति' । ततो दम्पतीभ्यां सखीभिः सुभद्राया जीर्णानि वस्त्राणि कूटाभरणानि च त्याजयित्वा, स्नानमञ्जनादिकं | कारयित्वा विविधदेशनगरागतस्फारांशुकानि परिधाप्य, विविधैर्मणि- सुवर्णजटिताभरणैश्च अलङ्कार्य भद्रासने स्थापिता सती सम्पूर्णचन्द्रेण युक्ता यामिनीव गृहस्वामिनी शुशुभे । अथ महति वेलातिक्रमे सपत्नीको धनसारश्चिन्तयितुं लग्नः - "पूर्वं सुभद्रा निमेषार्धमात्रमपि बहिर्नाऽतिष्ठत्, अद्य तु किमपि कारणं येन अधुनापि नागता । उत्तमकुलप्रसूता नार्यः पत्युर्गृहं मुक्ताऽन्यत्र क्षणमपि न तिष्ठन्ति । तथा च पृथिव्यां | जङ्गमकल्पद्रुकल्पः श्रीधन्यराजः प्राणान्तेऽपि धर्मनीतिं नोल्लङ्घयेत्, सुवर्णे श्यामता कदापि न भवेत् । यद्वा प्रभूणां मनोवृत्तिर्विषमा, | अथवा दुस्तरा हि मनोभवाज्ञा !, निपुणोऽपि ग्रथिलायते, सज्जनोऽपि दुर्जनायते । यतः - 'निर्दयः कामचण्डालः, पण्डितानामपि | पीडयेत्' । यद्यपि धन्यमतिर्दुष्टा भवति तथापि सुभद्रा व्रतं न मुञ्चति । परं किं जानीमः ?, बलात्कारेण रुद्धा भविष्यति, वा १. नगरपक्षे- पद्माया-लक्ष्म्या आकरे, मानससरःपक्षे- पद्मानां कमलानाम् आकरे । २. कामशासनम् । For Personal & Private Use Only षष्ठः पल्लवः ॥॥ १६७॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy