________________
श्रीधन्यचरित्रम्
॥ १६७ ॥
Jain Education
स सलक्ष्मीकान् चकार । पुनस्तत्रापि कुटुम्बकलहं दृष्ट्वा भग्नचित्तोऽम्बुदं दृष्ट्वा कलहंसो मानससरसि इव अत्र 'पद्माकरे पुरे आगात् । एतद् मया गदितं सत्यं नवा ?' । तदा सा विदुषी आमूलतः सर्वाभिज्ञानाभिधानात् स्वप्रियं विज्ञाय लज्जया मौनं | कृत्वाऽधोमुखी जाता, यतः पतिव्रतास्त्रीणाम् इयमेव स्थितिर्भवति। सौभाग्यमञ्जर्यपि स्वभर्तुर्जन्मतो व्यतिकरं श्रुत्वा, सुभद्रायाश्च सपत्नीसम्बन्धं ज्ञात्वा चित्ते चमत्कारं दधाति । परिभावयति च-'अद्य मे सन्देहो भग्नः । यतः परनारीसोदरो मम भर्ता कथं सादरं दधि- दुग्धादिकं दापयति ? सख्यकरणे च आज्ञा दत्ता ?, एतत्सर्वम् अद्याऽवितथं परिज्ञातम् । महतां स्वकलत्रोपरि ईदृशं वाल्लभ्यं | भवत्येव, नाऽयुक्तमस्ति' । ततो दम्पतीभ्यां सखीभिः सुभद्राया जीर्णानि वस्त्राणि कूटाभरणानि च त्याजयित्वा, स्नानमञ्जनादिकं | कारयित्वा विविधदेशनगरागतस्फारांशुकानि परिधाप्य, विविधैर्मणि- सुवर्णजटिताभरणैश्च अलङ्कार्य भद्रासने स्थापिता सती सम्पूर्णचन्द्रेण युक्ता यामिनीव गृहस्वामिनी शुशुभे ।
अथ महति वेलातिक्रमे सपत्नीको धनसारश्चिन्तयितुं लग्नः - "पूर्वं सुभद्रा निमेषार्धमात्रमपि बहिर्नाऽतिष्ठत्, अद्य तु किमपि कारणं येन अधुनापि नागता । उत्तमकुलप्रसूता नार्यः पत्युर्गृहं मुक्ताऽन्यत्र क्षणमपि न तिष्ठन्ति । तथा च पृथिव्यां | जङ्गमकल्पद्रुकल्पः श्रीधन्यराजः प्राणान्तेऽपि धर्मनीतिं नोल्लङ्घयेत्, सुवर्णे श्यामता कदापि न भवेत् । यद्वा प्रभूणां मनोवृत्तिर्विषमा, | अथवा दुस्तरा हि मनोभवाज्ञा !, निपुणोऽपि ग्रथिलायते, सज्जनोऽपि दुर्जनायते । यतः - 'निर्दयः कामचण्डालः, पण्डितानामपि | पीडयेत्' । यद्यपि धन्यमतिर्दुष्टा भवति तथापि सुभद्रा व्रतं न मुञ्चति । परं किं जानीमः ?, बलात्कारेण रुद्धा भविष्यति, वा १. नगरपक्षे- पद्माया-लक्ष्म्या आकरे, मानससरःपक्षे- पद्मानां कमलानाम् आकरे । २. कामशासनम् ।
For Personal & Private Use Only
षष्ठः
पल्लवः
॥॥ १६७॥
www.jainelibrary.org