SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् षष्ठः पल्लव: ॥१६४॥ मम श्वशुरो निर्गतो बहूनि ग्राम-पुर-नगराणि भ्रामं भ्रामं इहागतः । तव भर्ता सरःखननप्रवृत्तिं कारयतीति वार्ता श्रुत्वाऽत्रागत्य स्वोदरपूरणकृते सरः खन्यते। हे सखि ! दुःस्थितस्य जठरभरणाय किं किं न कर्तव्यं भवति? । यतः - 'प्रमत्ताः किं न जल्पन्ति किं न कुर्वन्ति निर्धनाः ?' | सप्तानां भयानां मध्ये आजीविकाभयम् अतिदुस्तरम् । यतः - __ "जीवतां प्राणिनां मध्ये राहरेको हिजीवति। यत्तस्य उरं नास्ति धिक्कारशतभाजनम" ||१|| पुनः -'किं किं न कयं को को न पत्थिओ कह कह न नामियं सींस! . . दुब्भरउयरस्स कए किं किं न कयं किं न कायव्वं" ? ||२|| अत्र दुःखे कस्यापि न दोषोऽस्ति, दोषस्तु पुरा प्रमादवशगेन जीवेन कृतकर्मणामेवोदयः, स तु जगत्त्रये न केनापि वारयितुं शक्यते । प्राणिनां मध्ये येऽतिबलवन्तो निपुणाश्च तैर्नव्यं न कृतम्, पूर्वकृतं च भुक्त्वैव निर्जरानीतम् । अतो यथा कर्म 'नटयति तथा नृत्यते" । इत्येवं परस्परं वार्तालापं कुरुतस्तावद् मनाग्गोपितस्वाकृतिर्धन्य आजगाम । तदा उभे अपि लज्जां मर्यादां च कृत्वा यथायोग्यं स्थिते । अथ धन्यो गोभद्रतनयां सुभद्रां प्रति सव्याजम् एवं व्याजहार-'हे भामिनि ! प्राणाधीशं विना प्राणान् कथं धरसि ? यस्मात् पयःशोषे 'कृष्णो: अपि सहस्रधा विदीर्येत' । सा प्राह-'राजन् ! आशाबन्धो मम जीवितं निपाततो रक्षति यथा शुष्कमपि पुष्पवृन्दं स्थिरो वृन्तपाशो रक्षति । यदा च शुष्केष्वपि शत पत्रेषु भ्रमरः पुनर्वसन्तमासे इमे पल्लविता १. किं किं न कृतं कः को न प्रार्थितः कुत्र कुत्र न नामितं शीर्षम् ? । दुर्भरोदरस्य कृते किं किं न कृतं किं किं न कर्तव्यम् ? ||१|| २. नर्तयति। ३. कृष्णा भूमिः । ४. मरणात्। ५. कमलेषु । ॥१६४॥ Jan Education For Personal Private Use Only nelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy