SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् प्रथमः पल्लवः ॥८॥ सन्ध्यायां पुनः पूर्वस्थितग्रामे रात्रिमतिवाह्य प्रातश्चलितः । क्रमेण क्षुत्तृषया पीड़ितः प्रहरैकदिनाऽवशेषे गृहं प्राप्तः द्वारस्थिता | प्रमदा स्वपतिमागच्छन्तं दृष्टा 'अहो ! मम पतिर्द्रव्यमोटकं लात्वाऽऽगतः, मम पित्रा रोक्यं बहु धनं दत्तं यदुत्पाटयितुमपि न शक्नोति' इति ध्यायन्ती सम्मुखमागत्य पतेर्मस्तकान्मोटकमुत्तार्य स्वेनोत्पाटितः । घनं भा कलयन्ती पतिं वक्तुं लग्ना 'स्वामिन् ! गते धने चातुर्यमपि गतम्, यतो मम पितृगेहादेतन्महद्धनमानीतं तद् भारवाहकवत् स्वयमेवोत्पाटितम् । लज्जाऽपि नागता । रूप्यकादि व्ययित्वा भारवाहकः कथं न कृतः? भवान् किं कुरुते, दुःखावस्थायां बुद्धिविनिमयो भवत्येव । एतावन्ति दिनानि वृथा गमितानि, यदि मदुक्तं पूर्व प्रथमतरमकरिष्यत्तदेदृशं दुःखं नाऽभविष्यत्। श्रेष्ठि तु मौनं कृत्वा सर्व श्रृणोति। चिन्तयति च-सत्यकथने निराशा भविष्यति। भोजन कृत्वाऽवसरे कथयिष्यामि। भार्यया तां कोस्थलीकां मञ्जूषायां धृत्वा पार्श्ववर्तिवणिग्गृहे गत्वोक्तम्-भो ! भव्यभोजनसामग्री देहि । मम पत्या मम पितुर्गृहे गत्वा बहुतरं द्रव्यमानीतमस्ति, प्रभाते दास्यामि । वणिजाऽपि सर्वापि सामग्री दत्ता। तया त्वरितं रसवती निष्पादिता। श्रेष्ठयपि स्नानपूर्वकं भोजनायोपविष्टः । तया च भोज्यं परिवेषयित्वोक्तम्स्वामिन् ! यूयं सूखेन भोजनं कुरुत, अहं तु पश्यामि मम । पित्रा किं दत्तम् ? तदा श्रेष्ठिना ध्यातम्-इमा कोस्थलीकां द्रक्ष्यति तदा नैराश्यं यास्यति, तदा ममापि भोजनं विरसं भविष्यति। अतस्तां प्रत्युक्तम्-प्रिये ! अधुना त्वमपि भोजनं कुरु, भोजनोत्तरं त्वां दर्शयिष्यामि । तयोक्तं ममतादृशी बुभुक्षा नास्ति अतोऽहं पश्यामि । पुनः पुनर्वारिता अपि स्त्रिया हठो दुर्वारः । श्रेष्ठिचित्तेतु महत्यधृतिर धुनेयं पूत्कारं करिष्यति। सा तु तस्याः कोस्थलीकाया मुखं छोटयित्वा यावत्पश्यति तावता तु दिग्दिश्युद्योतकानि रत्नान्यपरिमितमूल्यानि दृष्टानि । दृष्टा च सा चमत्कृति प्राप्ता पत्ये वदितुं लग्ना-स्वामिन् ! पश्यतु पश्यतु मम पितुरौदार्यम्, १.दीयमानफलं, दीधार्नु फल इति भाषा। JanEducation infirmational For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy