________________
श्रीधन्य
चरित्रम्
॥ १५३ ॥
Jain Education Intemational
जीवनं भवति । तस्माद् हे पूज्या ! अत्र स्थले वा प्रवासे वा, सम्पदि वा विपदि वा, सुखे वा दुःखे वा कार्य छायेव | सम्यक्छीलपालनपूर्वकं श्वशुरालयं न मोक्ष्ये । यत्र तातपादानां स्थितिस्तदनुगामिनी अहमपि इति कृतनिश्चयाऽस्मि” ।
इत्येवं सुभद्रावचांसि श्रुत्वा हृष्टः श्रेष्ठी आचष्ट- 'हे प्रतिव्रते ! त्वया साधु साधु उदितम्, यस्मात् त्वं तस्य पुरुषोत्तमस्य धन्यस्य सत्यं पयसि । त्वदीयपतिव्रतधर्मेणैव भव्यं भविष्यतीति अस्माकं निर्णयो जातः । ततो धनसारः स्वपत्न्या सुभद्रया सभार्यैस्त्रिभिः पुत्रैश्च युक्तोऽष्टभिः कर्मभिर्युक्तो जीव इव राजगृहाद् निर्ययौ । यत्र तत्र कर्मकरवृत्त्याऽऽजीविकां कुर्वाणो बहून् देशनगरान् भ्रान्त्वा क्रमेण कौशाम्बीं प्राप, यतो यतयो याचका निःस्वाश्च वायुरिव न स्थिरा भवेयुः । महतीं नगरीं वीक्षमाण इतस्ततो भ्रमति । तत्राऽसौ कञ्चित् सुसज्जनं दृष्ट्वाऽप्राक्षीत् भो भद्र ! अत्र पुरे धनिनोऽल्पधना निर्धनाश्च जना कथं वर्तन्तेकया रीत्या आजीविकां कुर्वन्ति ?' । तदा तन्नगरवासी पुरुषः प्राह- 'भो वैदेशिक ! अत्र पुरे ये धनवन्तस्ते स्वनीव्या व्यवसायं कुर्वन्ति, यतः प्रकाशशीलो दीपः प्रकाशाय दीपान्तरं न हि अपेक्षते, श्रीमतां के व्यापारा न वर्तन्ते ? । तथा च येऽमी नाणकावर्तिनो धान्यव्यवसायिनो घृतहट्टिकाः स्वर्णकारा मणिकाराः सौत्रिकाः पाट्टसूत्रिकास्ताम्बूलिकास्तैलिकाः पौगफलिकाः । पाट्टकूलिकाः कार्पासिका दौष्यिका माणिक्यादिरत्नव्यवसायिनः सुवर्णव्यापारिणः क्रयाणकव्यापारिणः पोतव्यवसायिनो गान्धिकाः सौगन्धिप्रभृतयो ये च नाऽतिवैभवास्ते सर्वे वणिजो महेभ्यधन्यस्य धनं व्याजेन समुपजीव्य निर्वहन्ते । यो यत्र व्यवसाये कुशलः सतं व्यवसायं कृत्वा यथासुखं निर्वाहं करोति, यथा 'तटिनीतटाऽरघट्टाः तटिनीप्रवाहस्य जलं समुपजीव्य अरघट्टप्रवृत्तिं निर्वहन्ते। १. तटिनी नदी ।
For Personal & Private Use Only
षष्ठः
पल्लवः
।।। १५३ ॥
www.jainelibrary.org