________________
श्रीधन्यचरित्रम्
॥ १२९ ॥
Jain Education International
चैवमालपन्-'स्वामिन् ! किम् अतर्कितपलायनकारणम् ? । किं वा भयमुत्पन्नम् ?, येन अब्धिपुरानुकारिसैन्यविस्तरे सत्यपि क्षुद्रवत् पलायनं कृतं भवद्भिः' ? वृद्धसैनिकैरेवमुक्ते सति चण्डप्रद्योतः प्राह - 'ये रक्षकास्ते भक्षका जातास्तदा किं क्रियते' ? । | सैन्यनृपैरुक्तम्- 'जगदेकशरणानां भवतां को भक्षकः ? । इदं तु असम्भाव्यं वचनम् !, भवदुक्तमपि अनृतं न भवति' । राजा प्राह‘यूयमेव विश्वासघातकाः। ’कथम्' ? । राज्ञोक्तम्- 'धनलोभेन स्वामिद्रोहं कर्तुं लग्नाः, परन्तु मम सुहृदा सुधिया अभयेन ज्ञापितम् । इयमुक्तिश्च सत्यीकृता-‘पण्डितोऽपि वरं शत्रुर्न मूर्खो हितकारकः' । इत्यादिः सर्वो व्यतिकरः प्रोक्तः - पृथिवीखनने धननिर्णयप्रत्ययो जातः, तेन अतर्कितं पलायनं कृतम्, तेन च अहं जीवितः । परन्तु युष्मादृशानां क्षत्रियकुलोद्भवानाम् उत्तमानाम् ईदृशं स्वामिद्रोहकरणं न युक्तम्' । इत्येवं राज्ञोक्तं निशम्य ते नृपा ईषद् विहस्य उक्तवन्तः - 'स्वामिन् ! इयम् आभयी' माया भवता न ज्ञाता ! । वृथा राभस्येन अत्रागम्य युष्माकम् अस्माकं च मानहानिर्जाता। गतं च मानं वर्षशतैरपि नागच्छति। वयं तु प्राणान्तेऽपि न विश्वासघातवार्तामपि कुर्मः । यदुक्तं -
मित्रद्रोही कृतघ्नश्च स्वामिद्रोही' पुनः पुनः । विश्वासघातकश्चैते सर्वे नरकगामिनः " ||१||
इत्युक्तवा शपथशतैस्तैर्नृपैः प्रभु प्रत्यायितः । भूपोऽपि तां दम्भरचनां मत्वा बहुतरम् अशोचत् । परम् अवसरभ्रष्टः पुनः स्थानं नाऽऽप्नोति । एवं सशल्यं कालनिर्गमनं कुर्वन् अन्यदा सभाऽन्तः स्थितः प्रद्योतः प्राह- 'कोऽपि इह सभायाम् ईदृशोऽ योऽभयं बद्ध्वाऽत्र आनयेत्' ? । इति अशक्याऽनुष्ठितिं भूपतिभणितिं श्रुत्वा सर्वा गर्वाऽऽवेशविवर्जिता सभा इति अभाषिष्ट१. अभयसम्बन्धिनी । २. शीघ्रतया ।
For Personal & Private Use Only
पञ्चमः
पल्लवः
॥ १२९ ॥
www.jainelibrary.org