________________
श्रीधन्यचरित्रम्
चतुर्थः
राजगृहोन्मुखं प्रतस्थे।धन्यवदान्यमान्यमहिमाः धन्यो देशान्तरे भ्रमन् ससतं चिन्तारत्नपूरितसकलभोगसामग्रीसुखम्। अनुभवन् । पूर्वदत्तदानफलानुभावतः सुखन मगधं प्राप्तः । अतो भो भव्यजनाः ! युष्माकं यदि सुखानां प्रकर्षेच्छा वर्तते तदाऽत्र श्रीजिनकीर्तितदानपुण्ये रतिं कुरूत, येन मनोरथसिद्धिर्भवेत्।
पल्लवः ॥ इति श्रीतापगच्छाधिराजश्रीसोमसुन्दरसूरिपट्टप्रभाकरविनेय-श्रीजिनकीर्तिसूरिविरचितस्य पद्यबन्धधन्यचरित्रशालिनः श्रीदानकल्पद्रुमस्य महोपाध्याय-श्रीधर्मसागरगणिनामन्वये महोपाध्याय श्रीहर्ष सागरगणिप्रपौत्रमहोपाध्याय श्रीज्ञानसागरगणिशिष्याल्पमतिग्रथितगद्यरचनाप्रबन्धे सुवर्णसिद्धि-विदेशप्रस्थानवर्णनो नाम चतुर्थः पल्लवः ।।
॥१२२॥
१. अत्याग्रहतः। २. भाग्यशालिदानशौण्डमाननीयशाः ।
॥१२२॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org