SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् चतुर्थः पल्लवः ॥१२१॥ धारा सदृशं वीतरागं मनः कृत्वा 'वीतरागं स्मर, येनाऽऽयति श्रेयसी भवेत् । यदुक्तमस्ति-'धर्मकार्यं सदोद्यमेन त्वरया कार्यम् । अधर्मकार्ये पुनरुत्तमैर्गजनिमीलिका कर्तव्या-गजवद् अक्षिनिमीलनेन भाव्यम्-आलस्योपहतं कर्तव्यमित्यर्थः । यतो दैवतस्यापि गलितं वयो न प्रत्येति" । इत्येवममृतसदृशेन सुखश्रियां सन्देशेन धन्योपदेशेन गतरागा गङ्गा इति जगौ "हे मम रागदावाऽग्नि शमनैकनवाम्बुद ! त्वं चिरं नन्द । हे मोहाऽन्धकारसंहार दिवाकर ! त्वं चिरं जय-सर्वोत्कर्षेण वर्तस्व । हे निष्कामिशिरोमणे ! जगत्त्रये । त्वमेव धन्योऽसि, यद् देवाङ्गनाकृतहावभावैर्नाऽक्षोभीः । तस्माद् हे वीरेन्द्र ! अत्युत्कटविकटकन्दर्प 'कटकाहवेऽनेककामास्त्रसन्निपातेऽपि अक्षुब्धः सन्कन्दर्पबलजेता त्वमेव महाभटोऽसि । हे सदाचारशिरोरत्न! रत्नगर्मा पृथ्वीति यद् उच्यते तत् त्वत्सदृशैरेव । हे निष्पाप ! हे धार्मिकशिरोमणे! अहमपि तव दर्शनात् पवित्राऽभूवम् । हे दयानिधे ! नीरपुरैरपि अविध्याप्योऽयं मम कामाग्निस्तव अमृतकुल्यातुल्यया गिरा व्यध्याप्यत । भोस्तत्त्वदिां वर ! अहं | लोकद्वयाऽमितसुखदायिधर्मरत्नप्रदायिने तुभ्यं सम्प्रति भूरिरत्नानि दत्त्वा कथम् अनृणा स्याम् ? कथमपि न भवेयम् इत्यर्थः, तथापि एतत् चिन्तारत्नं गृहाण, मां चाऽनुगृहाण । इदं रत्नं तु तवोपकारस्य कोटयंशेनापि प्रत्युपकारं कर्तुं नाऽर्हति, परन्तु अतिथेरातिथेयी स्वगेहानुसारतो भवति, अतः कृपानिधे ! कृपां कृत्वा त्वयेदं ग्राह्यम् । इत्येवम् 'अतिनिर्बन्धतो धन्यश्चिन्तारत्नं लात्वा ग्रन्थौ बबन्ध ! ततः संजातधर्मरङ्गागङ्गा बहुभिः स्तवनाभिः स्तुत्वा स्वस्थानं जगाम । अथ स्थिरसुव्रतो धन्योऽपि १. प्रभूतविषया स-|२. अनादि शक्त्या इत्यधिकः पाठः प्र०।३. कादम्बिनी मेघमाला। ४. विगतो रागो यस्माद, एतादृशम् ।।.॥१२१॥ ५. जिनेन्द्रम्। ६. प्रत्यागच्छति। ७. दिवाकरः सूर्यः। ८. सैन्यसङ्ग्रामे। ९. अशाम्यत। Jan Education internate For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy