SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ पीधन्य रेत्रम् चतुर्थः पल्लवः ॥ ११९॥ ******** नरक ज्वालाऽऽवलिसङ्गजनित दुःखत्रस्तः सचेतनः पुमान् कामसंज्ञोदयोऽपि परस्त्रीसङ्गप्रभवओखालकूपवसनैहिकदुःखमात्रज्ञ'ललिताङ्गकुमारवत् परकान्तां भोक्तुं को वाञ्छति ?, नेव वाञ्छतीत्यर्थः । भो भद्रे ! ये नरा इहभवे विषयसेवनकाले क्षणमात्रं परस्त्रीसंयोग जनितं सुखमनुभूय प्रसीदन्ति । ते नराः परभवे परस्त्रीसङ्गजनितकर्मविपाकोदये नरकक्षेत्रे नारकित्वेनोत्पद्य सङ्ख्यातीतकालं यावद् गाढं क्षुधादिदशप्रकाराणि परमाधार्मिकसुरकृतानि च दुःखान्यनुभवन्ति। यदुक्तम् "नरया दशविहवेयण 'सि-उसिण-"खु-'पिवास-कंडूहिं। "पारखसंच 'जर-दाह-भय-०सोगं च वेयन्ति" ||१|| पुनः- 'खिणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अणिकामसुक्खा। संसारमुक्खस्स विपक्खभूया खाणी अणत्थाण य कामभोगा ||१|| इत्यादिश्रीजिनागमोक्ततत्त्वज्ञाः पुरुषाः कन्दर्पबलपरबशाः कथं भवन्ति ? | ज्वलज्ज्वालाऽनलाऽन्तः प्रविश्य मरणकरणं | वरम्, परन्तु अन्यस्त्रीत्रिवलीरङ्गो नरकजलधेस्तरङ्गोऽतिदुष्टतरः । यदुक्तं योगशास्त्रे - १. द्रष्टव्याऽस्थ कथा परिशिष्टपर्वणस्तृतीयसर्गे, श्लो०२१४-२६५। १. "नरका दशविधवेदनाः शीतो-ष्ण-क्षुत्-पिपासाकण्डूः । पारवश्यं च जरा-दाह-भय-शोकं च वेदयन्ति" ||१||१.क्षणमात्रसौख्या बहुलदुःखा प्रकामदुःखा अनिकामसौख्याः। संसारमोक्षस्य विपक्षभूताः, खानिरनर्थानां च कामभोगा; ||१|| Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy