SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् चतुर्थ: पल्लवः ॥११॥ 'तणलहुओ तूसलहुओ तहेव लहुआओ मग्गणो लहुओ। पत्थगा विहलयरो पत्थणाभंगो कओजेण" ||२|| "अतो यथेच्छं मया सार्धं सुरतक्रीडां कृत्वा मामिकाम् आर्ति निर्वापय" । इति तस्या वचांसि श्रुत्वा परनारीपराङ्मुखो धन्यः साहसमवलम्ब्य गङ्गादेवीमित्यवक्-“हे जगन्मान्ये ! हे मातः ! अतः परम् एवं विधं धर्मविरोधकृद् वाक्यं न वाच्यम्। तथा तव हृदयस्तनराक्षकृतविक्षोभणैर्मन्मनो न भयं प्राप्नोति, कथम् ?, कुविकल्पकट कध्वंसिश्रीमजिनागमोक्तब्रह्मन्त्रपवित्रत्वात् । नवधा ब्रह्मसन्नाहैः सन्नद्धोऽस्म्यहम्, ततस्तैर्दुर्वारैः कामास्त्रैर्मम व्रतगात्रं न भिद्यते । पुनः कालकूटविषवदुत्कटा निर्मन्दाक्षास्तव कटाक्षाः श्रीजिनवाक्याऽमृतार्द्र मचितं न षीडयन्ति। हे कुरङ्गाक्षि! तव काकुवाक्कुरङ्गा मम जाग्रद्दमसिंहां मनोगुहां स्पष्टुमपि समर्था न । पुन इतस्तावकीना विचित्रविकृतियुक्ता मन्मनोल्लापा मम मनोभित्तिभेदिनो न भवन्ति, यतः शिरीषकुसुमपुञ्जाः किमु अश्मभित्तिभेदका भवन्ति ? । हे वामभु ! सरसा अपि तव विभ्रमाऽब्दधारा ऊषरक्षेत्रकल्पे मचित्ते रागाऽङ्कुरोद्गमहेतवो न भवन्ति। हे वामाक्षि! दावानलवद् दुस्सहाः सकामाश्चित्तविकारजनकास्तव हावा अपि श्रीमदागमसागरमग्नं मां तापयितुं न समर्था भवन्ति । हे मुग्धे ! नरकान्त दुःखाधायिपरकान्तापराङ्मुखे मयि सौधर्मादिकल्पवासिन्यो रम्भा-तिलोत्तमाद्याः ससंरम्भा अपि निष्फलारम्भाः, तर्हि त्वत्सदृशीनां का गणना? | हे देवि ! १."तृणलघुकस्तूषलघुकः तथैव लघुकाद् मार्गणो लघुकः । प्रार्थकादपि खलु लघुतरः प्रार्थनाभङ्गः कृतो येन" ||१|| २. यथेच्छया। ३.प्रापिका। ४. अफलारंभा। ॥११८॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy