SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ ११५ ॥ Jain Education Intem | मिलिताः । अथ प्रतिमुखं वार्ता विस्तृण्वती राज्ञोग्रे केनाप्युक्ता - 'अद्य तु आत्मीयग्रामसीमायां महदाश्चर्य जातत्तम्' । राजाऽपि | तदाश्चर्य श्रुत्वा बहुसैनयुक्तस्तत्रागतः । आर्यिकां नत्वा पृष्टम् -'भगवति ! कोऽयमाश्चर्यकारको व्यतिकरः ? । प्रसादं कृत्वाऽनुग्रहं करोतु । तदा साध्व्या सर्वोऽपि विषयासक्तविपाको यावद् हस्तिना विज्ञप्तिः कृता, 'आत्मना च तदुपायो दर्शितस्तावत्पर्यन्तो वृत्तान्तः कथितः । तत् श्रुत्वा सर्वेऽपि चमत्कारं वैराग्यधर्म च प्राप्ताः । 'राजन् ! अयं सर्वगुणान्वितो भद्रजातिको हस्त्यस्ति । यस्य गृहे तिष्ठति तस्य गृहे ऋद्धिः प्रतापश्च वर्द्धते । ईदृशसुलक्षणः पुनर्धर्मवान् धर्मरुचिः क मिलति ? । अतो भवन्तोऽस्य प्रतिपालनं कुर्वन्तु । भवतां तु जीवदया गुणिसङ्गः साधर्मिकवात्सल्यं तपस्विसेवा इति चत्वारोऽपि लाभा भविष्यन्ति' ! इति आर्यिकयोक्तं श्रुत्वा सहर्षं राज्ञोक्तम्- 'यद्ययं ममाऽऽलाने स्वयमागच्छति, तत्र सुखेन तिष्ठति, तदाऽहमायुः पर्यन्तं यादृशं विधिं साध्वी समुपदिशति तत्पूर्विकामस्य शुश्रूषां प्रत्यहं कारयामि । धन्योऽयं येन तिर्यग्भवेऽपि धर्मोऽङ्गीकृतः । अतो हस्तिराज ! सुखेनागच्छतु ममाऽऽलाने' । इति श्रुत्वा हस्ती स्वयमेव चलितो ग्रामाभिमुखम्, यावद् हस्तिनिवासशालायां गत्वा स्वयमेव स्थितः । राजापि साध्व्या दर्शितमार्गेण हस्तिनं पालयति । तद्यथा हस्ती दिनद्वयं षष्ठतपः करोति, राजा तृतीयदिने निर्दूषणाहारेण पारणकं कारयति, पुनः षष्ठतपः । इत्येव यावज्जीवं तपोधर्म ब्रह्मचर्य धर्म चाराधयन्, सकलश्रुतसारं नमस्कारमहामन्त्रं च स्मरन्, निर्विघ्नायुः समाप्य, समाधिं कृत्वा सहस्रारेऽष्टादशाऽब्ध्यायुष्को देवः समुत्पन्नः । ततश्च्युत्वा विदेहे सेत्स्यति । सुनन्दार्याऽपि राजप्रभृतीन् बहून् भव्यजीवान् प्रतिबोध्या जिनशासनोन्नतिं च कृत्वा, पुनः प्रवर्तिनीसमीपं गता । प्रवर्तिन्याऽपि श्लाघिता संयममाराध्य, अतितीव्रकर्माणि क्षपयित्वा, केवलज्ञानमासाद्य, अक्षयपदं प्राप्ता । १. साध्व्या । For Personal & Private Use Only चतुर्थः पल्लवः ॥ ११५ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy