SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् चतुर्थः पल्लवः ॥१०८॥ यदयं सम्बन्धो न भवति । पूर्वकाले एकैकजीवेन सह सर्वेऽपि सम्बन्धा आत्मीयजीवेन अनन्तशः प्राप्ताः, तैरपि आत्मीयजीवेन | सह प्राप्ताः, कोऽपि तन्नियमो नास्ति । चतुरशीतिलक्षयोनीनां मध्ये सर्वासु योनिषु अनन्तश उत्पन्नः एवं सर्वासु जातिषु, सर्वासु कुलकोटिषु सर्वेषु च स्थानेषु अनन्तशो जन्म मरणं च पूर्व प्राप्तमस्ति, न किञ्चिद् अनाप्तं विद्यते। अग्रेऽपि यावद् भागवतीं दीक्षा नाप्स्यति तावदिह परिभ्रमिष्यति। राज्यादिसुखं तु शरदभ्रवद् अस्थिरम्, आयतिबहुदुःखप्रदायकं च । ईदृशं संसारस्वरूपं श्रीमद्भिर्जिनेश्वरैर्भाषितमस्ति, तस्माद् यद् रम्यं भासते तत् कुरुष्व" । एवं मुनिराजोक्तं श्रुत्वा राजा राज्ञी सर्वेऽपि च निकटस्थाः सभ्या वैराग्यं प्राप्ताः राजा स्वयं समुत्थाय मुनिचरणयोर्निपत्य इत्युवाच-'हे निष्कारणजगदेकबन्धो ! हे दयानिधे! हे अनाथनाथ ! हे अशरणशरण ! हे समतासरिताम्पते ! अपारसंसारकूपारमध्यनिमग्ना वयं समुद्धृता निजागमनेन शिरोधूननमात्रेण. तानि चाऽस्माकं समस्तदुष्कृतानि समुद्धृतानि । भवदागमनं चेद् नाऽभविष्यत् तदऽस्माकं का गतिरभविष्यत्' ? । सुनन्दाऽपि बदरस्थूलानि अश्रूणि मुञ्चन्ती साधूनभिवन्द्य विज्ञप्तिं कर्तुं लग्ना-'हे दयानिधे ! दुर्भाग्याया दुःशीलायाः कुकर्मकरणैकतत्पराया बहुलपापभरभारिताया मम का गर्तिर्भविष्यति ? । कथम् ईदृशं प्रायश्चित्तं केनोपायेन स्फेटयिष्यामि ? कृपां कृत्वा तदुपायं प्रसादीकरोतु भवान्' ।मुनिराह-'भद्रे! भवदीयपापसंभारादपि अधिकतराणि पापानिचारित्रग्रहणात्श्रीमजिनाज्ञाऽनुकूलपालनाच्च च्छुट्यन्ते, शिवं च प्राप्यते' । ततः सुनन्दया पृष्टम् ! अयं मदर्थं क्लेशं सहमानो रूपसेनजीवो मृगभवाच्च्युतः कुत्रोत्पन्नः' ?। साधुराह-'विन्ध्याऽटव्यां सुग्रामनाम्नि ग्रामे सीमा समीपवनगहने करिण्याः कुक्षौ हस्तित्वेनोत्पन्नोऽस्ति' । पुनः सुनन्दा प्राह'भगवान् ! कदाप्यस्योद्धारो भविष्यति' ? | मुनिराह-'तव मुखाद् निजभवसप्तकविडम्बनां श्रुत्वा जातिस्मरणम् भविष्यति । त्वत्तो धर्म लब्ध्वा तपांसि कृत्वा समाधिना मृत्वा सहस्रारे देवो भविष्यति, ततश्च्युत्वा सेत्स्यति। अतस्त्वं दीक्षाऽङ्गीकरणेन भवं ॥१०८॥ Jan Education International For Personal Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy