SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ १०६ ॥ Jain Education Inter गतिर्जाता' ? । मुनिराह-‘अधुना तद्वयतिकरं श्रृणु-रूपसेनोऽपि यथावसरे भोगसामग्रीमादाय स्वगृहान्निर्गतः । मिलनौत्सुक्याद् हर्षभरनिभृतहृदयोऽनेकवार्ताकरण- निरन्तरमिलन - अनेकहास्यविलासादिकरण- सूक्तसुभाषितसमस्यादिस्वचातुर्यप्रकटनविविधासनादिप्रयोगपूर्वकसूरतक्रियाकरणाद्यनेकमनोरथान् कुर्वन् 'अहो ! इयं राजपुत्री ममोपरि 'निर्व्याजं कृमिजरङ्गवत् स्नेहं विभर्ति, तस्मादहमपि यद् भाविं तद् भवतु' परम् अनया सह आजीवितं स्नेहविरमणं न करिष्यामि ' इत्याद्यनेकमनोरथार्तिसंभृतहृदयो यावदर्धमार्गमागतस्तावता एका निःस्वामिकाऽऽवासमित्तिः परिकर्मरहिता जलवृष्ट्या शिथिलीकृता दैवात् तस्योपरि पतिता । तस्या घातेन तस्य शरीरं खण्डशो जातम् । भित्तिपतनपुञ्जाधश्च आगतं, तेन तच्छरीरं तथा गुप्तं जातं यथा कोऽपि न जानाति । मृत्वा च दुरोदरकृतसंभोगे त्वत्कुक्षौ गर्भतयोत्पन्नः । 'विचित्राहि कर्मणां गतिः', ध्यातमन्यत्, जातं चाऽन्यद् । ततो मासद्वायानन्तरं गर्भचिह्नानि प्रादूर्भूतानि । तदा सख्या औषधप्रयोगेण गर्भशातनं कृतम् । ततश्च्युत्वाऽस्मिन्नगरे राजमन्दिरासन्नभूमौ सर्पतयोत्पन्नः । ततः परं मात्रा त्वदाशयं ज्ञात्वा पाणिग्रहणं कारितम् । बहुदानपूर्वकं विसर्जनं कृतम् । अनेन राज्ञा सहाऽत्रागता । एकदा स सर्पः परिभ्रमन् राजमन्दिरं प्रविष्टः सन् भ्रमति । दैवाद् युवां दम्पती | आवासवाटिकायां क्रीडां कुरुथस्तत्रागतः । त्वद्दर्शनं जातं, दर्शनाच्च मोहोदय आविर्भूतः, तेन जडीभूत एकत्र स्थितोऽनिमेषं पश्यति, हर्षं च प्राप्नोति । अस्मिन्नवसरे 'भयबिह्वला त्वं गृहान्तर्गमनायोत्थिता, तदा स सर्पोऽपि पृष्ठे लग्नो भ्रमति । तदा भीतया त्वया पूत्कारः कृतः, तदा राज्ञा सेवकैर्मारितः । मृत्वा च अस्मिन्नेव नगरे ध्वाङ्क्षो जातः । सोऽपि नाटकावसरे त्वां दृष्ट्वा हर्षितः १. निष्कपटम्। २. नाशनम् । ३. भद्रासनोपविष्टौ वार्ता । ४. किमपि कार्यार्थं । For Personal & Private Use Only चतुर्थः पल्लवः ॥॥ १०६॥ jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy