SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ १०३ ॥ सकलकर्मक्षयं कृत्वा मुक्तिसुखमाप्स्यति, यत्तुलायां त्रिजगति न कोऽप्यायाति । अतो सावधानो भूत्वा यथाशक्त्या धर्ममाचरतु' । राजाऽऽह - 'स्वामिन् ! यन्निमित्तं वार्तायाम् अश्रुतपूर्वा सुखासिका प्राप्ता तत्तु नोक्तं भ्रवता ? अधुना तु दयां कृत्वा तदेवोच्यताम्' । साधुराह - "राजन् ! विचित्रा कर्मणां गतिः । कर्मोदयो हि महाबलवत्तरः, तस्याग्रे कस्यापि बलं न प्रभवति । यतो ये भव्यकुले | जातास्ते कुकर्मप्रवृत्तिं मनसाऽपि नेच्छन्ति । करणं तु दूरे, कुकर्मवार्तयापि दुन्वन्ति । ईदृशानामपि प्रबलविषयकषायोदयबलेन पूर्वनिबद्धकर्मणामुदयोदर्केण च मतिविपर्यासोऽनिर्वचनीयो भवति । तत् श्रुत्वाऽन्ये जीवाः सत्यं न मन्यन्ते, प्रत्युत | भाषकस्योपालम्भं ददते, कर्मोदयैरीदृशानां कुकर्मणां करणाय मतिः प्रेरयति । ततः केनापि जन्तुना पूर्वनिबद्धकर्मोदयबलेन कुकर्मप्रवृत्तिः कृता, परं पुण्यबलेन केनापि न ज्ञाता, सा गुरुचरणप्रसत्तेरस्माभिर्ज्ञाता । परं स जीवः स्वकृतकुकर्म वार्तां श्रुत्वा मनसा दूयेत, लज्जेत च । सम्बन्धिनश्च तां श्रुत्वा गतस्नेहा भवेयुः, द्वेषं वा परिवहेयुः, अतिनिकटसम्बन्धे ताडनादिकमपि कुर्युः । तदुःखेन पीडितः स जीवः शत्रुवद् द्वेषी भवेत्, तन्निमित्तं बहुतरं कर्म उपचिनुयात्, किं बहुना ? त्यक्तसम्बन्धोऽपि |भवेत् । अतः कथनाद् अकथनमेव श्रेयः" । इत्युक्त्वा विरते मुनौ सुनन्दा प्राह-'भगवन् ! युष्मदीयोपदेशेन 'कर्माधीनं सर्वम्, भुक्तिं विना कृतकर्मणां मोक्षो नास्ति' इति श्रद्धा स्थिरतरा चित्ते संनिविष्टा । पूर्वकृतकर्मोदयबलेन जीवाः कर्तव्यम् अकर्तव्यं च कुर्वन्ति, साधकैस्तत्र विस्मयो न कर्तव्यः प्रत्युत अकर्तव्यस्य पश्चात्तापः कर्तव्यो यथाऽग्रे वृद्धिं न याति । भवद्वचनोपकारेण इति ज्ञातम् । अतः सुखेन तत्कर्मोदयजनितविपाकः प्रोच्यताम्' । साधुराह - ' किमपि युष्मत्सक्तं भविष्यति तदा तच्छ्रुत्वाऽप्रीतेरुत्पादस्तु न भविष्यति ? न भवेत् चेत्तदा तु कथयामि नान्यथा' । राज्ञी चाह - 'भगवन् ! सुखेन तदुच्यताम् । अस्माकं तु तत् स्वाऽज्ञानविलसितं दुष्कृतं श्रुत्वा भवतः पार्श्वात् तदुष्कृतनाशनोपायोऽपि मिलिष्यति' । राजाऽप्याह Jain Education International For Personal & Private Use Only चतुर्थः पल्लवः ॥ १०३ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy