________________
श्रीधन्यचरित्रम्
॥ ९८ ॥
| प्राप्त इतस्ततो भ्रमति, गाढस्वरेण पूत्करोति अथ तस्य अशुभनामकर्मोदयजनिताऽतिकर्कशकर्णकटुकशद्बोच्चारणेन गीतगानभङ्गो भवितुं लग्नः तदा राज्ञा सेवकजनेभ्यः प्रोक्तम्- 'भो भो मूर्खजा, ! इदृशेऽप्यवसरे गीतरसविघ्नकृत्पक्षिणं कथं नोड्डाययथ' ? । तं राजादेशं श्रुत्वा सेवकैर्वायस उड्डायितोऽपि पुनः क्षणान्तरे तत्रैवागत्य तथैव पूत्करोति स्म । एवं द्वि-त्रिचातुर्वारम् उड्डाप्यमानोऽपि मोहोदयाद् न विरमति । तदा क्रुद्धेन राज्ञा गोलिकाप्रयोगेण हतो भूमौ पपात । मृत्वा च तत्रैव नगरोपवने कलहंसतयोत्पन्नः । पूर्णगर्भस्थितौ 'जातायां जातो हंसः । क्रमेण प्रवर्धमान आहाराद्यर्थं सरस्सु वृक्षान्तरेषु च | भ्रमन् स्वेच्छया कालं निर्वहन् परिवसति । अथाऽन्यदा ग्रीष्मर्तौ सघनवृक्षाणां कुञ्चप्रदेशे जलयन्त्रसिक्तशीतलभूप्रदेशे संघनच्छायानिवारिताऽऽतापपीडस्य वटस्याऽधः स्थितौ अग्रतो गायकजना अनेकरसोक्तिगर्भितगीतगानं कुर्वन्ति । ईदृशे समये रूपसेनजीवो हंसः परिभ्रमणं कुर्वन् तस्यैव वटस्य शाखायामागत्य यावत् तिष्ठति तावता सुनन्दा दृष्टिपथमागता । पुनर्मोहोदयो जातः पुनः पुनस्तस्या मुखं पश्यन् मधुरस्वरेण 'कूजति, एकदृष्ट्या लीनो भूत्वा पश्यन् स्थितः । तस्मिन्नवसरे कोऽपि काक उड्डीयमानस्तत्रागत्य तत्रैव 'हंसाऽभ्यर्णे स्थितः । अथ तेन काकेन राज्ञः शुभ्राणि वस्त्राणि दृष्ट्वा तेषामुपरि "विविसर्जनं कृतम् । तद् दृष्ट्वा कुपितो राजा गोलिकायन्त्रं धनुष्कं हस्ते गृहीत्वा यावद् गोलिकां विसृजति तावताऽवसरज्ञः कुटिलः काकः पलायितः, गोलिका तु मोहमूर्च्छितस्य हंसस्य लग्ना । तस्या घातेन हंसः तडफडायमानो राज्ञोऽग्रे निपतितः । सभ्यजनैरुक्तम्- 'स्वामिन् ! काककृतं पापं वराकस्य हंसस्य लग्नम्' ! । तदाऽन्येनोक्तम्- 'सङ्गतिफलमीदृशमेव भवति' । तं दृष्ट्वा राजाऽपि सकरुणो जातः परं किं करोति ? लग्नं न लग्नं न भवति ।
Jain Education International
१. गर्भस्थितिपूर्णे । २. शब्द करोति ।
३. हंससमीपे । ४. विड् विष्ठा ।
For Personal & Private Use Only
चतुर्थः
पल्लवः
॥९८॥
www.jainelibrary.org