SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥९६॥ Jain Education International परिश्रान्ताः परं कुत्रापि वार्तालेशमात्रमपि न श्रुतम् । तदा रूपसेनपिता लोहकारपार्श्वात् तालकोद्घाटनं कारयित्वा शोकाकुलो भार्यादिपरिकरं गृहे स्थापयित्वा तदार्तिव्याकुलो राजद्वारे गतः । दीर्घनिःश्वासान् अश्रूणि च मुञ्चन् राजानं नत्वाऽग्रे स्थितः । राज्ञाऽपि तं दृष्ट्वा प्रोक्तम्- 'भो इभ्यवर ! किं तवाऽनिर्वाह्यं दुःखं समुत्पन्नं तद् धीरो भूत्वा निवेदय, यथाऽहं तव दुःखं स्फेटयामि । त्वं मम नगरमण्डनोऽसि ममातिप्रियोऽस्ति तव दुःखं दृष्ट्वा तदुःखं मच्चिते सङ्क्रान्तम्' । तदा हृदयस्फोटजायमानेन पित्रा किमपि निवेदितम् । राजाऽपि तच्छ्रुत्वा महदाश्चर्य-शोकं प्राप्तः । श्रेष्ठिनं धीरयित्वा शतशः सेवकानाहूय तच्छुद्धयर्थ समग्रे पुरे पुरवने ग्रामान्तरे वापीकूपादिषु 'पण्याङ्गनागृहेषु च शतक्रोशं यावद् गवेषणा उष्ट्रादिप्रयोगेण कारिता, परं यथा गतास्थैव व्याघुट्याऽऽगताः, तस्य वार्ताया गन्धलेशोऽपि न लब्धः । राजापि तच्छ्रुत्वा महाश्चर्यसङ्कटे पतितः । परं कर्मणां विचित्रा गतिः, अतिशयज्ञानिनं मुनिं विना को जानाति ? श्रेष्ठी निराशो भूत्वा गृहमागतः । षण्मासं यावद् बहुद्रव्यव्ययं कृत्वा गवेषणा कारिता. परं वार्ताया गन्धले शोपि न लब्धः । दैवगतिं को वारयति ? महत् तद्द्द्वियोगशल्यदुःखं वहन् कालं दुःखेन निर्गमयति । अथाऽन्यदिने सुनन्दायाः प्रियसख्या जनमुखात् श्रुत्वा तद्द्वार्ता सुनन्दायै निवेदिता । साऽपि श्रुत्वा महदुःखं प्राप्ता सखीं प्रति वक्तु लग्नां'किमत्राऽऽगत्य केनापि दुष्टेन आभरणादिलोभेन मारितः प्रहृतो वा ? । तयापि तच्छुद्धयर्थ महद्गवेषणं कृतं कुत्रापि काऽपि शुद्धिर्न प्राप्ता । अथ च मासाधिके दिने संजाते गर्भस्य चिह्नानि छर्दिअङ्गभङ्गादीनि प्रादुर्भूतानि । तया च सख्यग्रे तत्स्वरूपं निवेदितम् । तयाऽपि उद्दाहकारणं मत्वा जन्मादिकारिकाणां कुट्टिन्यादीनां बहु द्रव्यं दत्त्वा क्षारौषध्यादिप्रयोगेण गर्भस्य पातनं १. वेश्यागृहेषु । २. छर्दिः - वमनम् । For Personal & Private Use Only चतुर्थः पल्लवः ॥९६॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy