________________
श्रीधन्यचरित्रम्
॥९४॥
कस्यापि मा भवतु, अधुना तु द्वि-त्रिघटिकातः शान्ताऽस्ति । पुनश्चेतनाऽऽगमिष्यति तदा तु वरम् । अतो मातुर्मम प्रणतिर्वक्तव्या, यथादृष्टं च वक्तव्यम् । पूर्वं बहुतरवेदनापराभूता बहु जल्पितुं न शक्नोमि, परन्तु ज्ञायतेऽधुना मातुः शुभचिन्तनयाऽऽर्तिर्गता । 'मात्रा ममार्तिर्न कर्तव्या' इति वाच्यम्" । इति सुनन्दायाः शुद्धिं लात्वा पूजादिद्रव्यं च गृहीत्वा सखीवृन्देन भटैः सहोपवनं गत्वा राज्ञ्यै सर्वं निवेदितम् । राज्ञ्यपि स्वस्थचित्ता संजाता सती महोत्सवे प्रवणाऽभूत् ।
अथ विषयाकुलरूपसेनप्रबन्धं श्रृणु-रूपसेनो हि शरीराऽपाटवमिष कृत्वा पित्रादिकं विप्रतार्य एकाकी एव गृहे स्थितः । सुनन्दामिलनमनोरथैर्निभृतहृदयो रात्रिप्रथमयामे गते सर्वां भोगसामग्रीं लात्वा गृहकपाटादिकं तालकादिप्रयोगेण दृढतरं कृत्वा निर्गतः । मार्गे मनसि विचिन्तयन् याति विविधान् मनोरथान् । तद्यथा- 'धन्या अद्य मे रात्रिः, यद् मनो-वचन| कायैकतानप्रेमाऽन्विताया राजकुमार्या मिलनं भविष्यति । मूर्खस्य समग्र जन्मसङ्गत्या यत् सुखं न भवति तत् चतुरजनघटिकामात्रसंयोगे सुखमनुभूयते, तद् वक्तुं नैव पार्यते । अथाऽहं तत्र गत्वा वियोगजं दुःखं भङ्क्त्वा विविध सूक्तसुभाषित-प्रहेलिका- छन्द-छप्पया-ऽन्तर्लापिका - बहिर्लापिका - समस्या-गाथा - गूढदोधकादिनिपुणोक्तिभिः तस्याश्चितं रज्जयिष्यामि । साऽपि अतिविदुषी विविधाशयगर्मितहाव-भाव - कटाक्षविक्षेप-वक्रोक्तिभिर्मम हृदयं प्रह्लादयिष्यति । आवां परस्परं चित्तविरहजं दुःखं निवेदयिष्यावः । तथा चाटुवनामृतैः सिञ्चितो मनोरथतरुर्नवपल्लवितो भविष्यति । मम चातुर्येण आह्लादितहृदया कल्पवल्लीव मनोरथफलदा भविष्यति । विविधाऽऽसन- कामनिवासस्थानसंमर्दना -ऽऽलिङ्गनादिसुरतक्रियाभिः 'अमर्यमरयोरिव सुरतक्रीडां करिष्यावः' । इत्यादिमनोरथाऽऽर्तध्याननिभृतहृदयो रात्रि - रागयोरन्धतमसि तामेव स्मरन् मार्गे १. देवी- देवयोरिव ।
Jain Education International
For Personal & Private Use Only
चतुर्थः
पल्लवः
॥९४॥
www.jainelibrary.org