SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् ॥९२॥ स्थितया तया चैवं सुनन्दायै ज्ञापितम् - 'आगतस्तव प्राण प्रियः' । तया च सहर्षमुक्तम्- 'आनयाऽस्मदीयगृहान्तः' । तदा च | प्रियसख्या 'यूयमागताः ' ? इत्यालापितः । धूर्तेन च 'ओम्' इत्युक्तम् । तदा प्रियसख्या रूपसेनभ्रमेणोक्तम्- 'आगम्यतामत्र पूज्यपादैः, अलंक्रियतामिदं मन्दिरं, निजागमनेन सम्पूर्यन्तामस्मत्स्वामिनीमनोरथाः । इति शिष्टाचारवचनानि श्रुत्वा धूर्तेन ज्ञातम् -'यद् मयाऽनुमितं तदेवास्ति, अतो यामि सुखेन' । इति संप्रधार्य निःश्रेणीमार्गेण चटता यावता गवाक्षान्तः |धृतस्तावता - महोत्सवार्थम् उपवनस्थितया पुत्र्यां गाढाऽनुरागरक्तया राज्ञ्या स्वसखीवृन्दायाऽऽज्ञा दत्ता यद् 'यूयं राजकीयान् भटान् लात्वा राजमन्दिरं गच्छत, गत्वा च मम प्राणाऽधिकायाः सुनन्दायाः शुद्धिर्विशदरीत्या ज्ञातव्या, सुखप्रश्नश्च वक्तव्यः, ततः | परम् अमुकमञ्जूषास्थितम् अमुकपूजाद्रव्यं सावधानत्वेन निष्काश्य, पुनः पुत्र्याः शुद्धिं लात्वा भटैः सह त्वरितमागन्तव्यम्,’ इति राज्ञ्या नियुक्तं सखीवृन्दं भटैः सह तस्मिन्नवसरे मन्दिरान्तः प्रविश्यमानं दूरतराद् दृष्ट्वा 'हा ! किं जातम् ?, इदि मन्तरायकर्म कुतः समागतम् ? मा जानातु रूपसेनागमनम्" इति ध्यात्वा प्रियसख्या शीघ्रं हस्तेन दीपो निर्वापितः । धूर्तं च हस्ते | गृहीत्वाऽन्धतमसि सुनन्दायास्तल्पे मुक्त्वा किमपि वक्तव्यं नैव' इत्युक्त्वा च प्रियसखी प्रविश्यमानं सखीवृन्दं प्रति सम्मुखं |गता । ताभिरुक्तम्- 'सुनन्दा कुत्राऽस्ति ?, सुनन्दायाः कीदृगवस्थाऽस्ति तां कथय । पुनः सुनन्दा कुत्र सुप्ताऽस्तीति दर्शय । तथा च, किमद्य राजमन्दिरेऽन्धकारो दृश्यते' ? । इति तासां वचांसि श्रुत्वा प्रियसख्योक्तम्- "भगिन्यः ! सुनन्दा तु शिरोऽर्त्या प्रभूतां पीडां प्राप्ता, ईदृशी तु शत्रोरपि मा भूत ! । सा यादृशीपीडां प्राप्ता तां द्रष्टुमपि न शक्यते । तया तल्पे तप्यमानयोक्तम्'अहमिमं दीपरितापं क्षमितुं न शक्नोमि, अतो निर्वापय दीपम्' । ततो मया दीपो निर्वापितः । ततो घटिकाऽर्धघटिका संजाताऽस्ति, Jain Education International For Personal & Private Use Only चतुर्थः पल्लवः ॥९२॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy