________________
वाएलो होय, तेम पूर्व दिशामां जो धूलिनी वृष्टि थाय, तो आषाढ (असाड ) मासमां खरेखर कराउनी |वृष्टि श्राय, अने नदी, तलावो अने हो पण खरेखर जलश्री संपूर्ण थाय. ॥ ११ ॥१५॥ वैशाखशुक्लपदस्य, सप्तम्यां च निशापतिः। सूर्यास्तसमये नूनं, रक्तैराछादितोऽनकैः १३ । तदा बालविनाशःस्यादाषाढे समुपनवैः। तदिने जोमवारश्चे--तदा नाशो हि नूनुजाम् १४
अर्थ- वैशाख मासना शुक्लपक्षनी सातेमने दिवसे सूर्यास्त समये जो चंड खरेखर लाल वादलांउथी आबादित थयो होय, तो आषाढ मासमां जपज्वोथी बालकोनो विनाश थाय, अने ते दिवसे जो जोमवार होय, तो खरेखर राजाऊनो विनाश थाय. ॥ १३ ॥१४॥ अष्टम्यां तस्य मासस्य, सोमवारो यदा नवेत्। निशीथे तारकाणां च, पतनं पूर्व दिशि यदि तदा हि बननंगः स्या-त्तथा मार्या उपजवः।अनावृष्टिश्च लोकानां, पशूनां च विनाशिनी । । अर्थ-वैशाख मासना शुक्लपहनी आम्मने दिवसें जो सोमवार होय, अने मध्यरात्रिए पूर्व दिशामां जो तारा खरे, तो खरेखर उत्रनंग श्राय, तथा मरकीनो उपञ्व थाय, अने लोकोनो तथा पशु-नो नाश करनारी अनावृष्टि थाय.॥ १५॥ १६॥ वैशाखशुक्लनवमी, जरणी संयुता यदि। मेघेशबन्ना सगर्जा च,विद्युन्निश्च समन्विता॥१७॥ तदा ज्येष्ठे नवेन्नूनं, वृष्टि उपदे तथा।सर्वधान्यस्य निष्पत्तिः, सर्वलोकाः सुखान्विताः॥
Jain Educational
For Personal and Private Use Only
W
inelibrary.org